________________
-
१४८
स्थानानंमत्र छाया-एका अवसर्पिणी । एका सुपमसुपमा यावत् एका दुष्पमदुष्पमा । एका उत्सर्पिणी । एका दुप्पमदुष्पमा यावत् एका सुपमसुषमा ।। मु०५२॥
टीका-'एगा ओसप्पिणी' इत्यादि
बकुलचम्पकाशोकादिषु पुष्पोद्गमो नियमेन दृश्यते, तन्नियामकश्च काल एव, अतः कालरय सत्ता निश्चीयते । स च कालोऽवसर्पिण्युत्सर्पिणीभेदेन द्विविधः । तत्रावसर्पिण्या एकत्त्रं वक्तुमाह-'एगा ओसप्पिणी' इति । अवसर्पिणी-अवसपति-हीयमानारकतयाऽवक्रामतीत्येवं शीला । यद्वा-अवसर्पिणी-अवसर्पयति आयुष्कशरीरादिभावान् हापयति स्वल्पीकरोतीत्येवं शीला । अवसर्पिणी च दशसागरोपम कोटीकोटिप्रमाणः कालविशेपः । सा च एका । एकत्वं चास्याः स्वरूपेणैकत्वाद् बोध्यमिति । अवसर्पिण्यां हि समस्ता अपि शुभा भावाः क्रमेण अन. न्तगुणतया हीयन्ते । अशुभाभावाः क्रमेणानन्तगुणतया परिवर्तन्ते ।। इति । '
मूलार्थ-अवसर्पिणी एक है सुषम सुषमा एक है यावत् दुष्पमदुषमा एक है उत्सर्पिणी एक है दुष्पसदुष्पमा एक है यावत् सुपमसुषमा एक है। ____टीकार्थ-रकुलचम्पक अशोक आदि को में जो पुप्पोद्गम नियम से देखने में आता है तो इसका नियामक काल ही है अतः इससे काल की सत्ता का निश्चय होता है यह काल अवसर्पिणी और उत्सर्पिणी के भेद से दो प्रकार का होता है इनमें अवसर्पिणीकाल एकत्व संख्याविशिष्ट है जिसकाल में आयुक्त शरीरादि भावों की हीनता होती जाती है उसकाल का नाम अवसर्पिणी काल है यह काल १० कोडाकोडी सागरोपम का है इसमें जो एकता कही गई है वह स्वरूप की अपेक्षा से कही गई है अवसर्पिणीकाल में समस्त ही शुभ भाव अनन्त
सूत्रार्थ-मसपिए मे छ, सुषमसुषमा से छे, (यावत्) दुषभदुषमा से छ. Gale मे छ, दुषभषमा से छे, (याक्तू) સુષમસુષમા એક છે.
ટીકાથ–બકુલ, ચપ્પા, અશેક આદિ પુ આવવાની ક્રિયા નિયમિત રીતે અમુક સમયે થયા કરે છે. તેને નિયામક કાળ જ છે. આ રીતે કાળની સત્તા પુરવાર થાય છે. તે કાળ અવસર્પિણ અને ઉત્સર્પિણીના ભેદથી બે પ્રકાર છે. જે કાળમાં આયુષ્ય, શરીરાદિ ભાવેની હીનતા થતી જાય છે, તે કાળને અવસર્પિકાળ કહે છે. તે ૧૦ કે ડાકોડી સાગરોપમ પ્રમાણ હોય છે. તે અવસર્પિણી કાળમાં સ્વરૂપની અપેક્ષાએ અહી એકવ પ્રકટ કરવામાં આવ્યું છે. આ અવસર્પિણ કાળમાં સમસ્ત શુભ ભાવ અનન્તગણ ઘટતાં