________________
सुधा टोका स्था०१ ७० १ ० ५६ प्राणातिपातविरमणादिनिरूपणम् १४७ विवेका त्यागः । यावत् शब्दाव-मानविवेको मायाविवेको लोभविवेकः प्रेमवि
को द्वेषविवेकः कलहविवेकः अभ्याख्यानविवेकः पैशुन्य विवेकः परपरिवादविवेकः अतिरतिरिवेको मायामृपाविवेक., इत्येते ग्राह्याः । एकत्वं च सर्वत्र सामान्यापेक्षया बोध्यम् ॥ मु०५१ ॥ ___ इत्थं पुद्गलानां जीवधर्माणां चकत्वमुक्तम् । सम्प्रति कालस्य स्थिनिरूपत्वेन वद्धर्मत्वात् कालविशेषाणामेकन्त्रम्-'एगा ओसप्पिणी' इत्यादि-'एगा मुसमानुसमा' इत्यन्तेन सन्दर्भमाह
मूलम्-एगा ओसप्पिणी । एगा सुसमसुसमा जाव एगा दूसमदूसमा । एगा उस्सप्पिणी । एगा दुस्समदुस्समा जाब एगा सुसमसुसमा ॥ सू० ५२॥ मैथुनविरमण इनकाग्रहण हुआ है तथा क्रोध के त्याग का नाम क्रोध विवेक है यहां पर भी यावत् शब्द से "मानविवेक, मायाविवेक, लोभविवेक, प्रेमविवेक, द्वेषविवेक, कलहविवेक, अभ्याख्यानविवेक, पैशुन्य विवेक, परपरिवादविवेक, अरतिरतिविवेक, मायापाविवेक" इनसय का ग्रहण हुआ है इन सब में एकता सामान्यकी अपेक्षा से जाननी चाहिये ॥५१॥
इस तरह से पुदलों के और जीव धर्मों के एकत्व को कहा, अब स्थितिरूप होने से कालके और कालके विशेषरूप कालों के एकत्व को " एगा ओसप्पिणी" यहां से लेकर "एगा सुसम सुसमा" यहां तक के संदर्भ द्वारा कहा जाता है । 'एगा ओसप्पिणी इत्यादि' ॥५२॥ વિરમણ અને શૈથુન વિરમણને ગ્રહણ કરવામાં આવેલ છે તે પ્રત્યેકમાં પણ એકત્વ સમજવું. પરિપ્રહ વિરમણમાં પણ એકત્વ છે. માધના ત્યાગને કોविवे हे छ. मी "यात् " पथी भानविवे, भायावि, सोनविय, પ્રેમવિવેક, વિવેક, કલહવિવેક, અભ્યાખ્યાનવિવેક, પશૂન્યવિવેક, પરંપરિવાદ વિવેક, રતિઅરતિવિવેક, અને માયામૃષા વિવેકને ગ્રહણ કરવામાં આવેલ છે. આ પ્રત્યેકમાં તથા મિથ્યાદર્શન શલ્ય વિવેકમાં એકત્વ હોય છે. તે બધામાં સામાન્યની અપેક્ષાએ એકવ જાણવું. તે સૂ૦ પર છે
આ રીતે લેના અને વધર્મોના એકત્વનું પ્રતિપાદન કરીને હવે સ્થિતિરૂપ હોવાને લીધે કાળનું અને કાળના ભેદના એકત્વનું “જો पिणी" या २७२ " पगा सुमममुसमा '' ५५-तना भूत्री नि३५] २पामा माछ-"एगा ओसपिणी "या ॥ ५२ ।।