________________
स्थानानक्षत्र . छाया-एका सिद्धिः, एकः सिद्धः, एकं परिनिर्वाणम् , एकः परिनिर्दृतः ॥ सू० ४८ ॥
टीका-'एगा' इत्यादि
सिद्धिः-सिध्यन्ति-कृतकायर्या भवन्ति जोवा यस्यां सा सिद्धिः-ईपत्माग्मारा पृथिवी, सिद्धिश्व यद्यपि लोकाग्रम् ,
उक्त च-" इह बोंदि चइत्ताणं तत्थ गंतूण सिज्झइ "। छाया-इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति-इति ॥ तथापि-तदुपलक्षकत्वात् ईपत्पागमाराऽपि सिद्रिरुच्यते । उक्त च-" वारसहिं जोयणेहि सिद्धी सम्वट्ठसिद्धाउ।" छाया-द्वादशभियोजनैः सिद्धिःसर्वार्थसिदाद-इति ।। लोकाग्रमेव चेत् सिद्धिः स्यात्तर्हि" निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवण्णा"॥
टीकार्थ-जीव जिसमें कृतकार्य हो जाते हैं उसका नाम सिद्धि है यह सिद्धि ईषत्प्रारभारापृथिवी रूप है यद्यपि लोकाग्र का नाम सिद्धि है जैसा कि यहां कहा है-" इह बोदि चइत्ताणं तत्थ गंतूण सिज्झइ" जीव यहां मनुष्य लोक शरीर को छोड़कर के वहां जाकर सिद्ध हो जाते हैं-तो भी यह सिद्ध पद उसका उपलक्षक होने से ईषत्प्रारभारा पृथिवी भी सिद्ध पद् से व्यवहृत हो जाती है
पुक्तं च-"बारसहिं जोयणेहिं सिद्धी सम्वसिद्धाउ"
सर्वार्थसिद्ध से आगे १२ योजन पर सिद्धि है इस तरह सिद्धि ईषत्प्रारभारा पृथिवीरूप है यदि लोक का अग्रभाग ही सिद्धि है ऐसा माना जावे तो फिर यह वर्णन “निम्मलद्गरयवण्णा तुसार
સૂત્રાર્થ_સિદ્ધ એક છે, સિદ્ધિ એક છે, પરિનિર્વાણ એક છે અને પરિનિવૃત્ત એક છે. ૪૮ છે
ટીકાઈ–જીવ જેમાં કૃતકાર્ય થઈ જાય છે, તે સ્થાનનું નામ સિદ્ધિ છે. ते सिद्धि ७५ प्रामा२। पृथ्वी३५ . न " इह बोंदि चइत्ताणं तत्थ गंतूण सिज्झइ" 04 डीथी मनुष्य समधी शरीरने छ।डीने त्यां न सिद्ध થઈ જાય છે,” આ કથન અનુસાર કારનું નામ સિદ્ધિ છે, તે પણ આ સિદ્વિપદ તેનું ઉપલક્ષક હોવાથી ઈષ~ાશ્મારા પૃથ્વી પણ સિદ્ધિપદથી ગૃહીત
तय छे. यु ५' -" यारसाह जोयणेहि सिद्धी सव्वदृसिद्धाउ" साथ. સિદ્ધ વિમાનથી આગળ જતાં ૧૨ જનને અંતરે સિદ્ધસ્થાન છે. આ રીતે સિદ્ધિ ઈત્માશ્મારા પૃથ્વીરૂપ જ છે. જે લેકના અગ્રભાગને જ સિદ્ધિ માન