________________
सुधा टीका स्था० १ ४०१ सू०५३ कायव्यायामनिरूपणम् अथ कायव्यायामं निरूपयति
मूलम्-~-एगे कायवायामे देवासुरमणुगाणं तंसि तसि समयसि ॥ सू० ४३ ॥
छाया-एकः कायव्यायामो देवासुरमनुजानां तस्मिन् तस्मिन् समये ॥१०४३॥ टीका-'एगे कायवायामे' इत्यादि
देवासुरमनुजानां तस्मिन् तस्मिन् समये कायव्यायामः काययोग एकः= एक्त्वसंख्याविशिष्टः । सप्तम काययोगेषु मध्ये देवासुरमनुजानाम् एकदा एक एप काययोगो भवति, न तु यादिकः, अत एवात्र एकत्वमुक्तम् । नहीं है तो उसके एक समय में एक ही वाग्योग होता है यादि वाग्योग नहीं होते हैं इसलिये वह वाग्योग एकत्व संख्यावाला कहा गया है ॥ ४२ ॥
कायव्यायाम-योग का निरूपण किया गया है 'एगे कायवायामे देवासुरमणुयाणं तंसिं तसिं समयंसि ॥४॥
मूलार्थ- देव असुर और मनुष्यों के उस उस समय में एक ही काययोग होता है।
टीकार्थ--यद्यपि काययोग सात प्रकार का कहा गया है परन्तु वह देव, असुर और मनुष्यों के एक समय में एक ही होता है इस कारण एकत्व संख्यावाला कहा गया है कायव्यायाम का मतलब यहां काययोग से है एक समय में वह एक ही होता है इससे ऐसा समझाया गया है આ પ્રકારની કઈ શક્તિને સદૂભાવજ નથી, તે તે એક સમયમાં એક જ વાગવાળ હોઈ શકે છે. તે બે, ત્રણ આદિ વાગ્યેગવાળે હેઈ શક્તિ નથી. તે કારણે જેના વાયેગમાં એકત્વ પ્રકટ કરવામાં આવ્યું છે. મૂર છે
यव्यायाम (ययोग)नु नि३५-- " एगे कायवायामे देवासुरमणुयाणं तसित मि समयसि ॥ ४ ॥
સ્વાર્થ–--કાયાગમાં પ્રવૃત્ત થયેલા, દેવ, અસુર અને મનમાં તે તે સમયે એક જ કાયણને સદ્ભાવ હોય છે.
ટીકાઈ––જે કે કાગના સાત પ્રકાર કહ્યાં છે, પરંતુ દેવ, અસુર અને મનુષ્યમાં એક જ સમયે કાગ થતો હોવાથી, અહીં તેમના કાર્યોગમાં
५ ४यु. 2 'यव्याया। मेले “ययो" से समयमा