________________
१०
छाया - एकः संशुद्धो यथाभूतः पात्रम् ॥ भ्रू० ३७ ॥
व्याख्या एगे संसुद्धे ' इत्यादि
"
-
यथाभूतः–त्रास्तविकः संशुद्धः = रुपायाभावात् अशवलचारित्रः एकः = एकस्वसंख्यावान् भवति । अयं च पात्रम् - पात्रमिव पात्रम् - अतिशयवद ज्ञानादि सकलगुणरत्नानामाधारभूतो भवति । यद्वा - ' प्राप्त ' इति च्छाया, ततश्च - प्राप्तः = गुणप्रकर्षमभ्युपगतो भवतीति । एकत्वं च सामान्यमाश्रित्य बोध्यम् || सू० ३७ ॥ यः संशुद्धो न भवतितस्य दुःखं निरूपयति ।
भूलम् - एगे दुक्खे जीवाणं एगभूए ॥ सू० ३८ ॥
स्थानासूत्रे
मूलार्थ - जो वास्तविक संशुद्ध होता है वह एक होता है और यह पात्र की तरह पात्र होता है । ३७ ॥
टीकार्थ- -यथा भूत शब्द का अर्थ वास्तविक है और संशुद्ध शब्द का अर्थ कषाय के अभाव से जिसका चारित्र अशवल है ऐसा है जो वास्तविक रूप में कषाय के अभाव से अशवल चारित्रवाला होता है ऐसा वह तेरहवें गुणस्थानवर्त्ती जीव सातिशय ज्ञानादिसकल गुणरूप रत्नों का पात्र आधारभूत होता है अथवा - " पत्ते " की संस्कृतच्छाया पात्र न करके यदि “ प्राप्त " ऐसी की जाती है तब इस पक्ष में वह गुणप्रकर्ष को पा लेता है ऐसा अर्थ होता है इसमें जो एकता कही गई है वह सामान्य को आश्रित करके कही गई है ॥ सृ० ३७ ॥
"
संशुद्ध के दुःख का निरूपण किया जाता है " एगे दुक्खे जीवाणं एगभूए
ܐܕ
સૂત્રા --જે વાસ્તવિક રીતે સશુદ્ધ હાય છે તે એક હેાય છે અને તે પાત્ર હાય છે.
ટીકાથૅ--વાસ્તવિક એટલે યથાભૂત ( જેવું છે તેવુ') અને સશુદ્ધ એટલે કષાયને અભાવે અશમલ ( નિળ ) ચારિત્રવાળા. જે વાસ્તવિક રૂપે કષાયના અભાવે કરીને અશખલ (નિળ) ચારિત્રવાળા હાય છે એવા તેરમાં ગુણુસ્થાનવ જીવ સાતિશય જ્ઞાનાદિ સકલ ગુણુરૂપ રત્નાના પાત્રરૂપ-આધારભૂત होय छे अथवा “ पत्ते " आ पहनी संस्कृत छाया पात्रने महये " સમજવામાં આવે તે એવા અથ થાય છે કે “ તે ગુણુપ્રકને પ્રાપ્ત કરી લે છે. ” તેમાં જે એકતા પ્રકટ કરી છે તે સામાન્ય સ'શુદ્ધિની અપેક્ષાએ કરવામાં આવેલ છે, એમ સમજવુ', ! સૂ૦૩૭ ॥ સંશુદ્ધના દુઃખતું નિરૂપણુ-
"7
प्राप्त
" एगे दुक्खे जीवाणं एगभूए " ॥ ३८ ॥