________________
१०१
सुपा टीको स्था० १ ९०१ सू०३६-३, मरणादिनिरूपणम् वेदनादिभ्यश्च मरणं भवतीति मरणविशेपमाह
मूलम् ..एगे मरणे अंतिमसारीरियाणं ॥ सू० ३६ ॥ छाया-एक मरणम् अन्तिमशारीरिकाणाम् ॥ मू० ३६ ॥ व्याख्या-' एगे मरणे' इत्यादि।
अन्तिमशारीरिकाणाम्-अन्ते भवम् अन्तिमं-चरमम् , अन्तिमं च तच्छरीरं चेति, अन्तिमशरीरम् , तत्र भवा अन्तिमशारीरिकास्तेपाम् चरमशरीरिणांमरणम् । तच्चैकम् । तदेकत्वं च सिद्धिगती पुनमरणाभावादिति ॥ मू० ३६ ।।
अन्तिमशरीरश्च केवली भूत्वा म्रियते, अतस्तमाह
मूलम् ---एगे संसुद्धे अहाभूए पत्ते ॥ सू० ३७ ॥
वेदनादिकों से मरण होता है अतः अब भरणविशेष का कथन किया जाता है। एगे मरणे अंतिम सारीरियाणं इत्यादि ॥३६॥
मूलार्थ-चरम शरीरवालों का मरण एक है । ३६ ॥
टीकार्य-चरम नाम अन्तिम का है यह अन्तिमशरीर जिनका होता है वे अन्तिम शारीरिक है अर्थात् उसी गृहीत भवसे जिनको मुक्ति प्राप्त होती है, ऐसे जीवों को अन्तिमशारीरिक कहा गया है इन जीवों का मरण एक होता है इस कारण में जो एकता कही गई है वह सिद्धगति में मरण के अभाव से कही गई है अर्थात ऐसे जीव जय सिद्धि में पहुँच जाते हैं तब वहां उनका पुनः मरण नहीं होता है।०३६॥
अन्तिमशरीरवाला केवली होकर के मरता है ऐसा कथन 'एगे संसुद्धे अहभृए पत्ते ॥ ३७॥
વેદનાદિકેને લીધે મરણ થાય છે, તેથી હવે મરણ વિશેષનું નિરૂપણ ४२पामा भाव छ-" एगे मरणे अतिमसारीरियाणं" छत्याहि ॥ ६ ॥
સૂત્રાર્થ–-ચરમ શરીરવાળાઓનું મરણ એક છે. તે ૩૬ છે
ટીકાથે–ચરમ એટલે અન્તિમ. એવા અન્તિમ શરીરધારી જીવને ગરમ શરીરી કહે છે. એટલે કે ગૃહીત ભવમાંથી અન્ય ભવ કર્યા વિના મુક્તિ પ્રાપ્ત કરનાર જીવને ચરમ શરીરી કહે છે. આવા ચરમ શરીરી જેના મરણમાં અહીં એકવ પ્રકટ કરવામાં આવ્યું છે. સિદ્ધગતિમાં મરણને અભાવ હોવાથી આ પ્રમાણે કહ્યું છેએટલે કે છ સિદ્ધિ પ્રાપ્ત કરે છે (સિદ્ધગતિમાં જાય छे) भर्नु N भ२१ यतु नथी. ॥ २०३६ ॥
અનિમ શરીરવાળે કેવલી થઈને મરે છે એવું કથન"पगे संसुद्धे अहभूए पत्ते " ॥ १७ ॥