________________
१००
एकं छेदनम् ॥ सू० ३४ ॥
"
एगे छेणे' इति ।
स्थान
छेदनम् - शरीरस्यान्यस्य वा खड्गादिना । अथवा-छेदनं = कर्मणः स्थितिघातः, तच्चैकम् । एकत्वं च सामान्यविवक्षणाद् वोष्यमिति ॥ भ्रू० ३४ ॥
1
मूलम् - एगे भेयणे ॥ सू० ३५ ॥
छाया - एकं भेदनम् ॥ ० ३५ ।। व्याख्या- ' एगे भेयणे ' इति ।
भेदनम् - कुन्तादिना शरीरादेः । अथवा भेदनं रसवातः । तच्चैकम् । एकत्वं च सामान्यविवक्षणादिति ॥ सू० ३५ ॥
मूलार्थ -छेदन एक है । ३४ ॥
टीकार्थ - शरीर का या अन्य किसी पदार्थ का तलवार आदि से काटना छेदना इसका नाम छेदन है अथवा कर्मों की स्थिति का घात करना इसका भी नाम छेदन है यह छेदन छेदन सामान्य की अपेक्षा से एक है ऐसा समझना चाहिये । ३४ ।
' एगे भेयणे ' इत्यादि ॥ ३५ ॥ मूलार्थ - भेदन एक है । ३५ ॥
टीकार्थ-भाले आदिसे शरीरादिकका फाडना भोंकना - विदारनाइसका नाम भेदन है अथवा कर्मों के इसका घात करना इसका नाम भेट्न है यह भेदन यद्यपि अनेक प्रकारका होता है फिर भी भेदन सामान्यकी अपेक्षा से ही वह एक है ऐसा जानना चाहिये || सू० ३५ ॥
सूत्रार्थ -- छन छे. ॥ ३४ ॥
ટીકા”—શરીરને અથવા અન્ય કોઇ પદાર્થ ને તલવાર આદિ વડે કાપવું ( છેદવું) તેનું નામ છેદન છે અથવા કર્મીની સ્થિતિના ઘાત કરવા તેનું નામ ઈંદ્રન છે. તે છેદન છેદન સામાન્યની અપેક્ષાએ એક છે, તેમ સમજવુ. ૩૪ તથા एगे भेयणे " इत्यादि ॥ ३५ ॥
८८
સૂત્રા—ભેદન એક છે ! ૩૫ ૫
ટીકા—ભાલા આદિ વડે શરીરને ફાડવુ... નામ ભેદન છે. અથવા-કર્માના ઘાત કરવા તેનું ભેદનના અનેક પ્રકાર છે, છતાં પણ ન સામાન્યની અપેક્ષાએ તેમાં એકત્વ સમજવુ જોઇએ. ાસૢ૦૩પા
( વિદ્યારવું, વીંધવું.) તેનું નામ લેઇન છે. જો કે તે