________________
२२९
समयार्थयोधिनी टीका प्र श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् ___ अन्वयार्थः--(उवहाणवीरिए) उपधानवीर्यः-तीव्रतगोविषयकाक्तिमान् (भिक्खू) भिक्षुः-मुनिः (माहुधम्म) साधुधर्म -श्रुतचारित्रलक्षणं क्षान्त्यादि. "दशविधं वा धर्मम् (सधए) संन्वयेत-साधयेत् (च) तथा-(पावधम्म) पापधर्मम्-प्राणातिपातादिकम् (णिराकरे) निराकुर्यात्- दूरी कुर्यात् परित्यजेदित्यर्थः । तथा '(कोह) क्रोधम् तथा-(ण) मानम्-गरूपम् (न पत्यए) ने प्रार्थयेत्न वाञ्छेत् ॥३५॥
टीका-अपि च-'उवहाणवीरिए' उपधानवीयः-पष्ठ टमाधुग्रतपो विषय 'संधए साहुधम्म च' इत्यादि।
शब्दार्थ--'उबहाणवीरिए-उपधानवीयः' तीव्र तप करने में शक्ति मान भिक्खू-भिक्षु,' साधु 'साधम्म-साधु नर्म' श्रुत चारित्रलक्षण अधश क्षान्त्यादि दश प्रकार के धर्म को 'संधए-साधयेत्' पालन करे 'घ-च' तथा 'पावधम्म-पापधर्मम्' प्राणातिपातादिक पाप धर्मको 'णिराकरे-निराकुर्यात्' त्याग करे तथा 'कोहं-क्रो यम्' क्रोध तो 'माणं -मानम्' गर्वकी 'न पत्थए-न प्रार्थयेत्' इच्छा न करे । ३५।। ___अन्वयार्थ-तप में पराक्रम करनेवाला भिक्षु साधु धर्म का अर्थात् श्रुत चारित्र धर्म का या क्षमा आदि दस प्रकार के धर्म का साधन करे। पाप धर्म अर्थात् प्राणातिपात आदि का त्याग करे तथा 'क्रोध और मान की इच्छा न करे ॥३५॥ टीकार्थ-षष्ठभक्त, अष्टम भक्त आदि उग्र तप की शक्ति से युक्त 'सधए साहुधम्म च' त्यात
शम्हा--'उवहाणवीरिए-उपधानवीर्य' तीन त५ ४२वामा शतिमान 'भिक्खू-भिक्षु' साधु 'साहुधम्म-साधुधर्मम्' श्रुत यारित्र क्षाणा अथवा त्या ४२ ४१२ना यमन 'संधये-साधयेत्' पालन रे 'च-च' तथा 'पाधधम्म-पापधर्मम्' प्रतिपात विगैरे ५।५ मन ‘णिराकरे-निरा कुर्यात्' त्याग ४२ तथा 'कोह-क्रोधम्' ५ तथा 'माण-मानम्' बनी 'न पत्थए-न प्रार्थयेत्' ४२ - ४२ ॥3॥
અનયાર્થ-તપમાં પરાક્રમ શીલ શિક્ષુએ સાધુ ધર્મની અર્થાત્ શ્રત ચારિત્ર ધર્મની અથવા ક્ષમા વિગેરે દસ પ્રકારના ધર્મની સાધના કરવી. પાપ ધર્મ અથાત્ પ્રણાતિપાત વિગેરેનો ત્યાગ કરવો તથા ફોધ અને માનની - ઈચ્છા પણ કરવી નહીં રૂપા
ટીકાર્ય––ષષ્ઠ ભક્ત, અષ્ટમ ભક્ત આદિ ઉગ્ર તપની શક્તિથી યુક્ત,