SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२८ कृती सूत्रे सन्धयेत्, सति कषायममूद्दे संयमः स्वकार्ये कथमपि सफलतां न प्राप्स्यति । तथाचोक्तम् -- ' सामण्णमणुचरंतस्त्र कसाया जन्स उकडा होंति । मण्णामि उच्छु पुष्पंत्र, निष्फलं तस्म सामण्णं ॥१॥ छाया -- श्रामण्यमनुचरतः कपाया यस्य उत्कटा भवन्ति । मन्ये इक्षुपुष्यमित्र, निष्फलं तस्य श्रामण्यम् ॥ १ ॥ संयमस्य च वैकल्ये कथमपि न मोक्षसम्भावना | अतः कपायादिक परि त्यज्य भावसमाधिद्वारा मुनि रतिमानमायादिकं संमारगमनकारणं व्यतिगमय्य मोक्षमेवानुसन्धयेत् इति भावः ||३४|| मूलम् - संघ साहु धम्मं चे, पावधम्मं वहाणवीरिए भिक्खू, कोहं निराकरे । णं णे पत्थए ॥३५॥ छाया - साधयेत्साधु धर्मे च ' पापधर्मं निराकुर्यात् । उपधानवीय भिक्षुः क्रोधं मान न प्रार्थयेत् ||३५|| याख्यानावरण और प्रत्याख्यानावरण कषाघ के उदय में सर्वधिरति संयम का प्रादुर्भाव प्रकट नहीं होता है। कहा है-- 'सामण्णमनुचरंतस्स' इत्यादि । श्रामण्य अर्थात् चारित्र का पालन करने वाले जिस पुरुष के कषाय उत्कृष्ट उदय होते हैं, उसका श्रमणपन इक्षुपुष्प के समान निष्फल होता है । जब तक संयम में विकलता (अतिचार ) है तब तक मोक्ष की संभा बना नहीं की जा सकती । अतएव कषाय आदि को त्याग कर भाव समाधि के द्वारा मुनि उत्कट मान माया आदि संसार के कारण कपायों को हटा कर मोक्ष की साधना करे ||३४|| વરણ અને પ્રત્યાખ્યાનાવરણુ કષાયના ઉચમાં સવ વિરતિ સંયમને પ્રાદુ र्भाव अर्थात् उत्पत्ति थती नथी धुप छे - 'सामण्णमणुचर'तहस' धत्याहि શ્રામણ્ય અર્થાત્ ચારિત્રનુ પાલન કરવાવાવ ળ જે પુરૂષને કષાયે ઉત્કૃ ?પશુાથી ઉદયમાં આવે છે, તેનું શ્રમણુપણુ' સેલડીના ફૂલની જેમ નિષ્ફલ થાય છે. જ્યાં સુધી સયમમાં વિકલ પણુ' (અતિચાર) છે, ત્યાં સુધી મેાક્ષની સ'ભાવના કરવામાં આવતી નથી. તેથી કષાય વિગેરેને ત્યાગ કરીને ભાવ સમાધિ દ્વારા મુનિ ઉત્કૃષ્ટ માન માયા વિગેરે સંસારના કારણ રૂપ કષાયાને હટાવીને મેાક્ષની સાધના કરે ૫૩૪ા
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy