SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु.अ. ११ मोक्षस्वरूपनिरूपणम् २२७ ___ अन्वयार्थ -(पडिए। पण्डितो विवेकी (मुणी) मुनिः-साधुः (अइमाणं च) अतिमानं च-च शब्दात्क्रोधं च तथा-(मायं च) .मायां च-च शब्दाल्लोभ च (i) तव-कपायचतुकम् (परिन्नाय) परिज्ञाय-संसारकारणतया ज्ञात्वा (एयं सव्वं) एतत्सर्वम् अतिमानादिकम् (णिराकिच्चा) निराक य निवार्य (निव्वणं) निर्वाण-मोक्षम् (संधए) सन्धयेत्-साधयेदिति ॥३४॥ टीका--'पंडिए' पण्डितः-व्यवहारकुशलत्वेन विवेकी 'मुणो' मुनि साधुः 'अइमाणं' अतिमानम्-अतीव मानोऽतिमानः, चारित्रमतिक्रम्य यो वर्तते तम्-अतिमानम् 'च' शब्दाद् अस्य पूर्ववर्त्तिनं क्रोधम् तथा 'मायं च' मायाम् 'च' शब्दाल्लोभं च 'त' तत्-पूर्वोक्त कपायचतुष्कम् 'परिन्नाय' परिज्ञाथ-ज्ञपरि नया-संयमविरोधिनं ज्ञात्वा 'एयं सः' एतत् सर्वम् अतिमानादिकम् 'निराकिच्चा' निराकृत्य-सर्वमपि कपाय संसारकारणं परिहत्य 'निव्याण'-निर्वाणं-मोक्षम् 'संधए' कारणरूप समझकर 'एयं सव्वं-एतत्सर्वम्' इन सबको 'णिराकिच्चानिराकृत्य' त्यागकर 'निव्वाणं निर्वाणम्' निर्वाण अर्थात् मोक्ष की 'संधए-संधयेत्' साधना करे ॥३४॥ ___ अन्वयार्थ--पंण्डित मुनि अतिमान और क्रोध को तया माया और लोभ को चारों कषायों को संसार का कारण जान कर इन सब को त्याग दे.और मोक्ष की साधना करे॥३४॥ टीकार्थ--मेधावी मुनि अतीच मान को अर्थात् चारित्र को विनष्ट करने वाले मान को त्याग थे । 'च' शब्द से मान के पूर्ववर्ती क्रोध की स्याग दे और 'च' शब्द से लोभको भी त्याग दे। इन चारों कषायों को संसार परिभ्रमणका कारण ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग कर मोक्ष की साधना करे । क्योंकि अनन्तानुबंधी, अप्र. 'एय सव्व-एतत्सर्वम्' मा मधानी ‘णिराकिच्चा-निराकृत्य' त्यास शन निव्वाण-निर्वाणम्' निर्वाय मर्थात् भाक्षनी 'संधए-सधयेत्' साधना रे ॥३४॥ અન્વયાર્થ–પંડિત મુનિ અતિમાનને, ક્રોધને તથા માયાઅને લેભને અર્થાત્ ચારે કષાયોને સંસારનું કારણ માનીને તે બધાનો ત્યાગ કરે અને મેક્ષની આરાધના કરે ૩૪ ટીકાથ–મેધાવી મુનિ અત્યંત માનને ચારિત્રને નાશ કરવા વાળા માનને ત્યાગ કરે “” શબ્દથી માનના પૂર્વમાં રહેલ કોને અને માયાનો પણ ત્યાગ કરે “ર” શબ્દથી લોભને પણ ત્યાગ કરે આ ચારે કષાને સંસારમાં ભટકવાના કારણુ રૂપ પરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરીને મોક્ષની સાધના કરે કેમકે-અનન્તાનું બંધી અપ્રત્યાખ્યાના
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy