________________
सूत्रकृताङ्गसूत्रे
प्राणातिपातादयः तेभ्यः 'विरए' विरत: - निवृत्तः इष्टानिष्टेषु रागद्वेपरहित इत्यर्थः, तथा - 'जगई' जगति - लोके 'जे केई' ये केचित् 'जग।' जगाः - जीवितार्थिन स्त्रसस्थावरप्राणिनः सन्ति तेर्सि' नेपाम् 'अत्तुवमायाए' आत्मोपमया - आत्मतुल्यतया 'थामं' स्थाम-स्थितिं रक्षणमित्यर्थः 'कु०३' कुर्वन् 'परिव्वए' परिव्रजेत् - संयमानुष्ठानपरायणो भवेदिति । सर्वेषामपि जन्तूनां सुखदुःखादिकं समानमिति विचार्य परस्य रक्षणादौ प्रयत्नं कुर्यादितिभावः ||३३|| मूलम् - अइमाणं च मायं च तं परिन्नाय पंडिए ।
सव्वमेयं निराकिच्चा, णिव्वाणं संघए सुणी ॥ ३४ ॥ 'छाया -- अतिमानं च मायां च तत्परिज्ञाय पण्डितः । सर्वमेतन्निराकृत्य, निर्वाणं सन्धयेन्मुनिः ||३४||
२२६
1""
ग्राम धर्म कहलाते हैं । जो पुरुष उनसे निवृत्त हो चुका है अर्थात् इष्ट विषय में राग तथा अनिष्ट विषयमें द्वेष नहीं करता वह इस जगत् में जो भी जीवन के अर्थी त्रस और स्थावर प्राणी हैं, उनका अपनी आत्मा के समान रक्षण करता हुआ संयम के अनुष्ठान में तत्पर हो। सभी प्राणियों को समान रूप से सुख प्रिय है और दुःख अप्रिय है, इस प्रकार विचार कर परकी रक्षा के लिए प्रयत्न करे ||३३||
- 'अइमाणं च मायं च' इत्यादि ।
शब्दार्थ -- पंडिए - पण्डितः' विवेकशील ऐसा 'मुणी - मुनिः' साधु 'श्रमाणं च - अनिमानं च' अतिमान और 'मायं चं-मायां च ' माया और लोभ तं तत्' उन कषाय चतुष्कको 'परिन्नाय - परिज्ञाय' संसार का
ગ્રામ ધમ કહેવાય છે, જે પુરૂ તેનાથી નિવૃત્ત થયેલ હેાય અર્થાત્ ઈષ્ટ વિષયમાં રાગ તથા અનિષ્ટ વિષયમાં દ્વેષ કરતા નથી તથા તે આ જગતમાં જવવાની ઇચ્છા વાળા જે કાઈ ત્રસ અને સ્થાવર પ્રાણિા છે, તેમનુ' પેાતાના આત્મા પ્રમાણે રક્ષણ કરતા થકા સયમના અનુષ્ઠનમાં તત્પર રહે, સઘળા પ્રાણિયાને સમાન રૂપથી સુખ પ્રિય છે. અને દુઃખ અપ્રિય છે આ પ્રમાણે વિચાર કરીને અન્યની રક્ષા માટે પ્રયત્ન કરે ॥૩૩॥
'अइमाण' च मायं च' इत्याहि
शब्दार्थ- 'पंडिए - पण्डितः ' विवे शीस सेवा 'मुणी - मुनि' साधु 'अइमाण च-अतिमानं च' अतिमान सेवा 'मायं च - मायां च ' भाया भने बेलतंतत्' ये उपाय यतुष्ठने 'परिन्नाय - परिज्ञाय' संसारना डार ३५ सभ्लने
?