SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३० सूत शक्तिशाली 'मिवखू' भिक्षु - निरवद्यभिक्षणशीलो मुनिः 'साहुम्मे' साधुधर्मम्साधून धर्मः माधुध धर्मः स च क्षान्त्यादिको दशनिः सम्यग्दर्शनज्ञानचारित्ररूपो 'वा । एतादृशं धर्मम् 'संघ' सन्धयेत् - साधयेत् वृद्धि नयेदित्यथः । यथा यथा - ज्ञानादिकं प्रतिदिनं वृद्धिमुपेयात्, तथा ताथाऽनुदिनं प्रयत्नो विधेयः, इति भावः । तथा 'पात्रधम्मं ' पापधर्मम्-हिंसाऽविरत्यादिकम् ' जिराकरे' निराकुर्यात् - दूरीकुशेव् परित्यजेदित्यर्थः । तथा 'कोहं' क्रोधम् 'माण' मानम् 'ण पत्थर' न प्रार्थयेत् न वान्छेत् ||३५|| मूलम् - जे ये बुद्धा अईकंता, जे ये बुद्धा अणागया । 'संती तास पहाणं, भूयाणं जंगती जँहा ॥३६॥ छाया ये च बुद्धा अतिक्रान्ता, येच बुद्धा अनागताः । शान्तिस्तेषां प्रतिष्ठानं भूतानां जगती यथा ॥ ३६॥ , साधु धर्म का अर्थात् क्षमा आदि दस प्रकार के भ्रमणवर्म का अथवा दर्शन ज्ञान चारित्र तप रूप धर्म का साधन करे, उसकी वृद्धि करे, प्रति दिन ऐसा प्रयत्न करे हि ज्ञानादिक की दिनोंदिन वृद्धि होती रहे । वह हिंसा आदि पापधर्मो का परित्याग करे । क्रोध और मान करने की इच्छा तक न करे ||३५|| 'जे य बुद्धा अइकंना' इत्यादि । शब्दार्थ - 'जे य-ये च' जो 'अद्यांना अतिक्रान्ता:' भूतकाल में 'बुद्धा - बुद्धा' तीर्थङ्कर हो चुके हैं 'जे य-ये च' और जो 'अणागया-अनागताः' भविष्य कालमें 'बुद्ध - बुद्ध ।' पद्मनाभादि तीर्थकर होंगे' 'तेसिं - तेषां उन मुनियों का 'संती - शान्तिः' अहिंसा रूपी अथवा मोक्षरूपी સાધુ ધર્મનું અર્થાત્ ક્ષમા વિગેરે દસ પ્રકારના શ્રમણુ ધર્મનું પાલન કરે. અથવા દન, જ્ઞાન, ચારિત્ર તપ રૂપ ધર્મનું પાલન કરે. તેની વૃદ્ધિ કરે હમેશાં એવા પ્રયત્ન કરે કે જ્ઞાનાદિકની પ્રતિદિન વૃદ્ધિ થતો રă તે હિ'સા વિગેરે પાપકર્મના ત્યાગ કરે. ક્રોધ, અને મન પામવાની ઈચ્છાપણુ ન કરે, ૫૩મા 'जे य बुद्धा भकता' हत्याहि शब्दार्थ--'जे य-ये 'च' ने 'भइकंता - अतिक्रान्ताः' लूनाणमां 'बुद्धाबुद्धा' ऋषलाहि तीर्थ । थ गया छे. 'जे य-येच' गने । 'अवागया अनागताः' भविष्यमाणमां 'बुद्धा - बुद्धा: ' पद्मनाभ विगेरे तीर्थ । थशे 'तेसिं तेषां' मे भुनियो। 'सती - शान्तिः' गडिसाइयी अथवा भोक्ष ३यी शान्ति
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy