________________
समयार्थयोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-जहा आलाविणिं नावं, जाइ अंधो दुरुहिया। - इच्छई पारमागतुं अंतरा य विसीयइ ॥३०॥ छाया--यथा, आस्राविणी नावं, जात्यन्धो दूरुह्य ।
इच्छति पारमागन्तुम् , अन्तरा च विषीदति ॥३०॥ अन्वयार्थ:--(जहा) यथा (जाइअंधो) जात्यन्धः (भासाविणि नाव) आस्राविणीं प्रविशज्जला नावं नौकाम् (दुरुहिया) दूरुह्य (पारमागंतुं इच्छई) पारमागन्तुमिच्छति नद्यादेः (अंतरा य विसीयइ) परन्तु सः अन्तरा न नद्याः-मध्ये एव विषीदति-निमज्जतीति ॥३०॥
टीका--शाक्यादीनां विनाशं दर्शयितुं सूत्रकार आह-'जहा' यथा 'जाइअंधो' जात्यन्धः-जन्मनेवाऽन्धः 'आसाविणि' आखाविणी-मविशज्जलाम् शत'जहा आलाविणिं नावं' इत्यादि ।
शब्दार्थ-'जहा-यथा' जिस प्रकार 'जाइ अंधो-जन्मान्धः' जन्मान्ध पुरुष 'आसाविणिं नावं-आस्राविणों नौकाम्' छिद्रवाली नाव पर 'दुरुहियाद्रुह्य चढ कर पारमाग तुइच्छई-पारमागन्तुम् इच्छति' नदीको पार करना चाहता है 'अतराय विसीयई-अन्तरा च विषीदति' परंतु वह वीच में ही डूब जाता है ॥३०॥ ___अन्वयार्थ--जैसे कोई जन्मान्ध पुरुष छिद्रोंवाली नौका पर आरूढ होकर किनारे पर आने की इच्छा करता है परन्तु वह बीच में इष जाता है ।३०। __टीकार्थ--पूर्वोक्त शाक्य आदि को होने वाले अनर्थकी प्राप्ति सूत्रः कार पुनः प्रदर्शित करते हैं-जैसे जन्म से ही अंवा पुरुष जल जिसमें
'जहा आसाविणिं नाव इत्यादि
शाथ-'जहा-यथा' २ प्रमाणे 'जाइअधो-जात्यन्धः' मान्य.५३५ 'आसाविणि नावं-अखाविणी' नौकां' छिद्रजी नाव ५२ 'दुरूहिया-दुरूह्य' यढीने 'पारमाग'तुं इच्छई-पारमागन्तुम् इच्छति' नहीन पा२ ४२१विछे छ 'अंतरा य घिसीयई-अन्तरा च विषीदति' ५२'तुत पयमा भी तय छे. ॥301 ' અન્વયાર્થ—જેવી રીતે કોઈ જન્માંધ પુરૂષ છિદ્રોવાળી નૌકા પર બેસીને કિનારા પર પહોંચવાની ઈચ્છા રાખે છે, પરંતુ તે વચમાજ ડૂબી જાય છે. ૩૦
ટીકાર્થ–પૂર્વોક્ત શાક્ય વિગેરેને થવાવાળા અનર્થની પ્રાપ્તિ સૂત્રકાર ફરિથી બતાવે છે. જેમ જન્મથી જ આંધળે પુરૂષ પાણી જેમાં પ્રવેશ કરી