________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थ:-- स पूर्वोक्तो द्रव्यः (नेयाउयं सुक्खायं) न्यायोपेतं स्वाख्या-तम् सम्यग्दर्शनज्ञानचारित्रमेव मोक्षमार्गः तीर्थकरैराख्यातस्तम् (उवादाय' सीए) उपादाय समीहते ज्ञानादिकं गृहीत्वा मोक्षाय प्रयतते (भुज्जो भुज्जो दुहावासं) वालवीर्यं भूयो भूयो दुःखावासं ददाति ( तहा तहा असुहतं) तथा तथायथा यथा दुःखं भुञ्जते तथा तथा अशुभत्वमशुभविचार एव वर्द्धते इति ॥ ११ ॥
टीका - स पूर्वोक्तो द्रव्यः 'नेयाउयं' न्यायोपेतम् न्यायः- ज्ञानदर्शन: चारित्राख्यो मोक्षमार्गः, तेनोपेतम् - युक्तम्, अथवा - न्यायः - श्रुतचारित्ररूपो धर्मस्तेन युक्तम् 'सुयक्खायं' स्वाख्यातम्, सुष्ठु सम्यक आख्यातं तीर्थकरादिभिः लिये उद्योग करते हैं 'सुज्जो भुज्जो दुहावास-भूयो भूयो दुःखावासं' बालवीर्य बार बार दुःख देता है 'तहा तहा असुहन्तं - तथा तथा अशुत्वम् ' बालवीर्य वाला पुरुष ज्यों ज्यों दुःख भोगता है त्यों त्यों उसको अशुभ ही बढता है ॥ ११ ॥
अन्वयार्थ - - सम्यग्दर्शन, ज्ञान और चारित्र तप को तीर्थकरों मोक्षमार्ग कहा है । विवेकशील पुरुष उसे ग्रहण करके मोक्ष के लिए यत्न करते हैं । बालवीर्य पुनः पुनः दुःख प्रदान करता है । बात जीव ज्यों दुःख भोगता है, त्यों त्यों उसका अशुभ विचार बढता ही जाता है ॥ ११ ॥
६७६ -
टीकार्थ- न्यायोपेतज्ञानदर्शन और चारित्र तप जो मोक्ष का मार्ग है उनसे युक्त हो वह नेता है अथवा न चारित्र रूप धर्म देती है, क्योंकि वह मोक्ष में कारण है । उस नेता या मोक्षमार्ग का तीर्थंकर आदि ने सम्यक् प्रकार से कथन किया है ।
उद्योग पुरे हे 'सुनो भुज्जो दुहावासं भूयो भूये दुःखावास' मासवीर्य चार'वार : हे छे. 'तहा तहा असुहत्तं तथा तथा अशुभत्वम्' मासवीर्य वाणी ! પુરૂષ જેમ જેમ દુખ ભાગવે છે તેમ તેમ તેને અશુભજ વધે છે. ૧૧૫
અન્વયા - सभ्य दृर्शन, ज्ञान, अने थारित्र तपने तीर्थ शो भोक्ष માળ કહેલ છે. વિવેકી પુરૂષ તે માગતું અવલખન કરીને મેાક્ષ માટે પ્રયત્ન કરે છે ખાલવીય વાર વાર દુઃખ દેનારૂ હાય છે માલ થવા મ જેમ દુઃખ ભાગવે છે, તેમ તેમ તેના અશુભ વિચારો વધતાજ જાય છે. ૫૧૧૫
ટીકા — ન્યાયે પેત જ્ઞાન દર્શન, ચારિત્ર અને તપ વિગેરે જે મેાક્ષના માર્ગ છે; તેનાથી યુક્ત હાય તેજ ‘નેતા’ છે. અથવા શ્રુન–ચારિત્રરૂપ ધ નેતા' છે, કેમકે તે મેાક્ષમાં કારણુ છે, તે નેતા અથવા મેક્ષ માર્ગનું તીથ કર વિગેરે એ સારી રીતે કથન કરેલ છે.