________________
सेमयार्थबोधिनी टीका प्र. ध्रु. अ. ७ उ.१ कुशीलवतां दोषनिरूपणम् ६३५ रझातपिण्डद्वारा स्वकीयसंयमायात्रां निर्वहेत्, तपो द्वारेण सत्कारात्मकख्याति नैवाभिलपे, एवं शब्दरूपरसादिविषयभोगानिवृत्तो भूत्वा शुद्धसंयममनुपालयेत् इति भावः ॥२७॥
पुनरप्याह--'सव्याई संगाई' इत्यादि। . मूलम्-सव्वाइं संगाई अडच्च धीरे,
लम्वाई दुक्खाई तितिक्खमाणे । अखिले अंगिद्धे अणिएयचारी
अभयंकरे भिक्खू अँणाविलप्पा ॥२८॥ छाया-पर्वान् संगानतीत्य धीरः, सर्वाणि दुःखानि तितिक्षमाणः। -
___अखिलोऽगृद्धोऽनिकेतचारी, अभयंकरो भिक्षुरनाविलात्मा ॥२८॥ भोगों में अनासक्त रहता हुआ अर्थात् मनोज्ञरूप आदि में राग और. अमनोज्ञ में ट्रेप का त्याग करके मोक्षमार्ग में ही मन को स्थापित करें।
तात्पर्य यह है हि साधु अज्ञातपिण्डद्वारा अपनी संयमयात्रा का निर्वाह करे, तपस्या के द्वारा पूजा पाति की कामना न करे तथा शब्द, रूप, रस आदि इन्द्रियों के विषयों से निवृत्त होकर शुद्ध संयमका पालन करें । २७॥
पुनः कहते हैं-'सव्वाइं संगाई' इत्यादि । । शव्दार्थ--'धीरे भिक्खू-धीरः भिक्षुः' बुद्धिमान् साधु 'सव्वाई: संगाई अहच्च-लनि संगान अनीत्य' सब प्रकार के सम्बन्धों को ભગો પ્રત્યે અનાસક્ત ભાવ ધારણ કરીને, એટલે કે મને જ્ઞ રૂપ આદિમાં રાગ અને અમનેશ રૂપ આદિમાં શ્રેષને ત્યાગ કરીને સાધુએ મોક્ષમાર્ગ રૂપ સંઘમમાં જ મનને એકાગ્ર કરવું જોઈએ-સંયમની આરાધના જ કય ४२वी नसे.
તાત્પર્ય એ છે કે સાધુએ અજ્ઞાત પિંડ દ્વારા પિતાની સંયમયાત્રાને નિર્વાહ કર, તપસ્યા દ્વારા માન અને સત્કારની કામના ન કરવી, રાબ, રસ, રૂપ આદિ ઈદ્રિના વિષયોથી નિવૃત્ત થઈને શુદ્ધ સંયમનું જ પાલન કરવું જોઈએ. ગાથા ૨૭ના
साधुना मायाशेतु सूत्रा२ विशेष न ४२ छ-'सवाई संगाईया '
शा- 'धीरे भिक्खु-धीरः भिक्षु.' भुद्धिमान् साधु 'सव्वाई संगाई अच्च-सर्वान् संगान् अतीत्य' मा १ १२ना सधान छोडीन 'सव्वाइ