________________
सूत्रकृतासूत्र '; अन्वयार्थ:---(जे) यः (मायरं पियरं च) मातरं पितरं च (हिच्चा) हिवा
परित्यज्य (तहागारं पुत्तपसु धणं च) तथा आगारं गृहं पुत्रम् पशुं गवादिकं धनं सुवर्णादिकं परित्यज्यापि (साउगाई कुलाई धावइ) स्वादुकानि स्वादिष्ट भोजनयुतानि कुलानि गृहाणि धावति गच्छति (से) सः एतादृशः साधुः (सामणियस्स) श्रामण्यस्य श्रमणभावस्य (दूरे) दूरे-अतिदूरे विद्यते इति (अहाहु) अथाहु कथयति तीर्थकरादयः ॥२३॥ ... टीका-- 'जे' या अपरिणतसम्यग् धर्मा 'मायर' मातरम् 'पियर' पितरम् च 'हिचा हित्वा परित्यज्य 'तहा' तथा 'गारं' अगारं- गृहम् 'पृत्तपसुं' पुत्रं पशुम्, गोमहिपादिकम् 'धनं च धनं च-सुवर्णादिकम्, परित्यज्य सम्यगुस्थानोस्थितः प्रवज्यासादाय, तद्भूरिभारवहनेऽप्समर्थों हीनसत्वतया। 'साउगाई' स्वादुकानि-स्वादुभोजनवन्ति 'कुलाई कुलानि, गृहाणि 'जे' या 'धावइ' धावति, प्रव्रज्यामादा. बाले घरों में दौडता है 'से-सः' वह 'समाणियस्स-श्रामण्यस्य । श्रमणत्व से' 'दूर-दूरे' अत्यंत दूर है ऐसा 'अहाहु-अथाहु' तीर्थकरोंने कहा है ॥२३॥ - अन्वयार्थ जो माता, पिता, पुत्र, पशु, धन और गृह का त्याग करके भी रस लोलुपी बन कर स्वादिष्ट भोजन वाले घरों में जाता है, ऐसा साधु साधुता से दूर ही रहता है। ऐसा तीर्थकर गणधर कहते हैं ॥२३॥ ____टीकार्थ-जिल जीवन में धर्म सम्धक प्रकार से परिणत नहीं हुआ है, ऐसा जो साधु माता, पिता को त्यागकर तथा घर, पुत्र, गाय, भैस आदि पशुओं और सुवर्ण आदि धन को त्याग कर दीक्षित हुआ है, वह यदि स्वादु भोजन वाले घरों में भोजन लेने जाता है अर्थात् 'से-सः' ते 'सामणियस्स-श्रामण्यस्य' श्रमणत्वथी 'दूर-दूरे' मत्यात २ छ तम 'अहाहु-अथाहु.' ती ४२॥ये ४यु छ. ॥ २३ ॥ - सूत्राथ-भाता, पिता, पुत्र, पशु, धन भने गृहना या प्रशन સંયમ ગ્રહણ કરવા છતાં પણ જે સાધુ સલાલુપ બનીને, જ્યાંથી સ્વાદિષ્ટ ભોજન મળતું હોય એવાં ઘરમાં જ જાય છે, એ સાધુ સાધુતાથી દૂર જ રહે છે, એવું તીર્થકરે અને ગણધરે કહે છે. ૨૩ * ટીકાથડ–જેના જીવનમાં ધર્મ સમ્યફ પ્રકારે પરિત થયે નથી, એ કોઈ પુરુષ માતા, પિતા, પુત્ર આદિ પરિવારને તથા ગાય, ભેંસ આદિ પશુઓને તથા સુવર્ણ આદિ ધનને અને ઘર બારને ત્યાગ કરીને પ્રવ્રજ્યા અંગીકાર કરવા છતાં પણ સ્વાદલાલુપતાને ત્યાગ કરી શકતો નથી. એ