________________
समयार्थबोधिनी टीका प्र. श्रु. अं. ७ उ. १ कुशीलवतां दोपनिरूपणम् ॥ न दुःखमनुभवति, न वा दुःखितः स्तनति, विनश्यति वा नानाविधैरपावैरिति । बुद्धिमन्तो प्रयवनारिशीलन ननितसंप्राप्त विशुद्रोचुदविवेकाः स्नानादीनि विविध कर्मवन्धजनकानीति विभाव्य, यावन्मोक्ष न प्राप्नुवन्ति तावत्पर्यन्तं सावधक्रिया परिवर्जयेयुरिति भावः ॥२२॥ - पुनरपि कुशीलानेवाऽधिकृत्य सूत्रकारो वदति-'जे मावरं च' इत्यादि। मूलम्-जे मायरं पियरं च हिच्चा, गारं तहा पुत्तपसुं धणं च।' - कुलाइंजे धावइ साउगाई अहाहु से सामणियस्स दूरे।।२३।।
. छाया----यो मातरं पितरं च हित्वा, अगारं तथा पुत्रपशुं धनं च। - कुलानि यो धावति स्वादुकानि अथाहुः स श्रामण्यस्य दूरे ॥२३॥ बुद्धिमान हैं, प्रवचन के परिशीलन से जिनका विवेक जागृत होगया है, वे स्नान आदि को कर्मबन्ध का कारण जान कर, जब तक मोक्ष न हो जाय तब तक सावध व्यापारों का त्याग करें ।२२।
सत्रकार पुनः कुशीलों को लक्ष्य करके कहते हैं-'जे मायरंच' इत्यादि।
शब्दार्थ-'जे-य:' जो 'मायरं पिपरं च-मातरं पितरं च माता एवं पिताको 'हिच्चा-हित्वा' छोडकर 'तहागारं पुत्तपतुं धणं च-ती 'अगारं पुत्रपशून् धनं च' तथा घर, पुत्र पशु और धनको छोडकरें 'साउगाई कुलाई धाबइ-स्त्रोदुकानि कुलानि धावति' स्वादिष्ट भोजन દુખેને અનુભવ કરવો પડતો નથી, વેદનાઓને કારણે રુદન કરવું પડત
નથી. અને જન્મ જરા અને મરણનાં દુઃખ વેઠવા પડતાં નથી. કારણ કે ' એ પુરુષ તે સિદ્ધિ પ્રાપ્ત કરી લે છે. જે બુદ્ધિમાન છે, પ્રવચનના પરિ , શીલનથી જેમને વિવેક જાગૃત થઈ ગયો છે, તેમણે નાનાદિને કર્મબન્ધના કારણરૂપ જાણીને, જીવન પર્યન્ત (મેક્ષપ્રાપ્ત થાય ત્યાં સુધી), તેને ત્યાગ કરવો જોઈએ અને સાવદ્ય વ્યાપારને પણ જીવહિંસા થતી હોય એવી પ્રવૃત્તિઓને પણ ત્યાગ કર જોઈએ. ગાથા ૨૨
સૂત્રકાર ફરી કુશીલ સ્વચૂથિને અનુલક્ષીને એવું કહે છે કે'जे मायर' च'ध्याहि
शाय-'जे-य' यो 'मायर पियर च-मातर पितर च' मा भी पिताने 'हिच्चा-हित्या' छोडीने तहागार पुत्तपतुं धणं च-सथा, अगार' पुत्रपशून् धनं च' तथा घर, पुत्र, पशु, मन धनन न 'सागाई कुलाईधावइ-स्वादुकानि कुलानि धावति' वादिष्ट
घरोभा हो .