________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थ -- (हत्थीसु) हस्तिषु (णार ) ज्ञातं जगत्मसिद्धम् (एरावणमाहु) ऐरावतं शक्रवाहनं प्रधानमाहुः - कथयन्ति यथा वा (मिगाणं सीहो) मृगाण मध्ये सिंहः प्रधानः, तथा भरतक्षेत्रापेक्षया (सलिलाण गंगा) सलिलानां - जलानां मध्ये गङ्गा श्रेष्ठा, यथा वा (पक्खीसु वा गरुळे वेणुदेनो) पक्षिषु मध्ये गरुडो वेणुदेवा परनामकः प्रसिद्धः तथा - ( हद्द) इद्द संसारे (निव्वाणवादीणिह) निर्वाण बादिनामिह मोक्षवादिनां मध्ये (णायपुत्ते) ज्ञातपुत्रो महावीरः प्रधान इति ||२१||
टीका- ' इत्थीसु' हस्तिषु 'णाए' ज्ञातं जगत्पसिद्धम्, 'रावण' ऐरावतम् इन्द्रस्य हस्तिनं श्रेष्ठमाहुः, यथा वा 'मिगाणं' मध्ये 'सीहो' सिंहः - केशरादिमान् मृगराजः श्रेष्ठः प्रसिद्धो लोके । यथा वा- 'सलिलाणगंगा' सलिलानां - जलानां है 'निव्वाणवादीणिह निर्वाणवादिना मिह' इस संसार में मोक्षवादियों में 'पुते - ज्ञातपुत्रः ' भगवान् महावीर स्वामी प्रधान है ||२१||
अन्वयार्थ - हाथियों में जगत्प्रसिद्ध शक्र का वाहन ऐरावत हाथी प्रधान कहा जाता है, अथवा जैसे भरतक्षेत्र की अपेक्षा से मृग-पशुओं में सिंह प्रधान है अथवा जलों में गंगा महानदी का जल प्रधान है, अथवा पक्षियों में वेणुदेव अर्थात् गरुड़ प्रसिद्ध है, उसी प्रकार इस लोक में समस्त निर्वाणवादियों में ज्ञातपुत्र महावीर स्वामी प्रधान हैं ॥२१॥
५१६
टीकार्थ - ऐरावत हाथी जो इन्द्र के वाहन रूप में प्रसिद्ध है, वह समस्त हाथियों में श्रेष्ठ कहलाता है, अथवा जैसे लोक के सब पशुओं में सिंह श्रेष्ठ है, अथवा जैसे जलों में गंगा का जल प्रधान है, अथवा निर्वाणवादीनामिह ' निर्वायुवाहियो मां-भेटते! भोक्ष वाहियोभां 'णायपुत्ते- ज्ञातપુત્ર.' ભગવાન્ મહાવીર સ્વામી આજગમાં પ્રધાન છે. ॥ ૨૧૫
સૂત્રાર્થ જેમ સઘળા હાથીચામાં ઈન્દ્રના વાહન રૂપ અરાવત હાથી શ્રેષ્ઠ ગણાય છે, અથવા જેમ ભરતક્ષેત્રમાં સઘળાં પશુઓમાં સિંહ પ્રધાન (શ્રેષ્ઠ) ગણાય છે, અથવા જેમ બધી નદીઓનાં પાણી કરતાં ગંગાનદીનુ પાણી શ્રેષ્ઠ ગણાય છે, અથવા જેમ પક્ષીઓમાં વેણુદેવ અર્થાત્ ગરુડ સૌથી પ્રસિદ્ધ છે, એજ પ્રમાણે આ લેકના સઘળા નિર્વાણુ વાદીએમાં જ્ઞાતપુત્ર (भडावीर ) सर्वोत्तम . ॥२१॥
ટીકા”—શકેન્દ્રનું વાહન ઐરાવત નામના હાથી છે. તે અરાવત સઘળા હાથીઓમાં શ્રેષ્ઠ કહેવાય છે-જેમ આ લેકના સઘળાં પશુએમાં સિંહ શ્રેષ્ઠ કહેવાય છે જગતની મધી નદીએનાં જળ કરતાં ગગા મહાનદીનું
1
t