________________
समयार्थबोधिनी टीका प्र.श्रु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५१५ , सामान्यकेवली तस्य बहुवचने मुनय स्तेषां मध्ये भगवान् महावीरः वैजयन्तःपताकेव प्रधानः, सम्पूर्णस्य लोकस्य वैजयन्ती इव उपरि व्यवस्थितः केवलज्ञाना: दिगुणै स्तपोभिरिति भावः ॥२०॥ . मूलम् हत्थीसु ऐरावण माहुणाए,सीही मिगाण सलिलाणगंगा।
पक्खीसुवागरुले वेणुदेवो, निवाणवादीणिह णायपुत्ते॥२१॥ छाया-हस्तिष्पैरावतमाहुः ज्ञातं सिंहो मृगाणां सलिलानां गङ्गा ।
पक्षिषु दा गण्डो वेणुदेवो निर्वाणवादिना मिह ज्ञातपुत्रः ॥२१॥ अवस्थाओं को मनन करता है अर्थात् जानता है वह सामान्य केवली.' कहा जाता है, यहाँ सामान्य केवली शब्द ले सुनि विवक्षित है। उनमें तीर्थकर होने से भगवान महावीर प्रभु प्रधान हैं।
आशय यह है कि भगवान् अपनी अद्भुन तपस्या के कारण सम्पूर्ण लोक के ऊपर पत्ताका के समान हैं ॥२०॥ 'हत्थी' इत्यादि।
शब्दार्थ-'हत्यीतु हस्तिपु हाथियों में 'णाए ज्ञातं जगत्प्रसिद्ध ऐसे _ 'एरावणमाहु-ऐरावत्तम् आहुः' ऐरावत हाथी को प्रधान कहते हैं 'मिगाणं:
सीहो-मृगाणां सिंह' मृगो में सिंह प्रधान है 'सलिलाणं गंगा-सलि. लानां गंगा' एवं जलों में गंगा प्रधान है अथवा 'पक्खीसु वा गरुले वेणुदेवो-पक्षिषु मध्ये गरुडो वेणु देवः' पक्षियों में वेणु देव गरुड प्रधान
કાલિક અવસ્થાઓનું મનન કરે છે, એટલે કે જાણે છે, એવા સામાન્ય કેવલીને અહીં મુનિ કહેવામાં આવેલ છે. એવાં મુનિઓમાં તીર્થ કર હેવાને કારણે, મહાવીર પ્રભુ શ્રેષ્ઠ છે. તાત્પર્ય એ છે કે ભગવાન્ મહાવીર પિતાની ઘર તપસ્યાને કારણે સંપૂર્ણ લેકની ઉપર પતાકાના સમાન સર્વોચ્ચ સ્થાન ધરાવે છે–તેમની ઘેર તપસ્યાને કારણે સૌથી વધારે યશકીતિ ધરાવે છે. રબા 'हत्थी' त्याहि
Aval-हत्थी सु-हस्तिपु' थियोमा 'णाए-ज्ञात' प्रसिद्ध मेवा एरावण माहु-ऐरावतम् आहु.' #रापत थाने प्रधान अपामा मावे छे. 'मिगाण' सीहो-मृगाणां सिंहः' भूगोमा सिड प्रधान छे. 'सलिलाणं गगा-सलिलानां गंगा' मक प्रभारी प्रधान छ अथवा 'पंक्खिसु वा गरले वेणुदेवो-पक्षिपु पा मध्ये गरुडो वेणु देवः' पक्षियेभा वा द्वेष-१३७ अधान छे. 'निव्वाणवादीणिह- .