________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३४६
- अन्वयार्थ:--(अणज्जा) अनार्याः , माणातिपातादिकर्मकारिणः (कलुस) कलुषं पापं (समज्जिणित्ता) समाशुभकर्मोपचयं कृत्वा (इट्ठोहि कंतेहि य विप्पहूणा) इष्टैः कान्तश्च विपहीना:-कमनीयशब्दादिविषयैर्विप्रमुकाः (दुन्भिगंधे) दुरभिगन्धे 'कसिणे य फासे' कृत्स्ने च स्पर्श अत्यन्ताशुभस्पर्शयुक्ते (कुणिमे) कुणिमे-मांसरुधिरादिपूर्णे नरके 'कम्मोवगा' कर्मोपगा:-कर्माधीनाः (आरसंति) आवसन्ति-यावदायुस्तावत्तिष्ठन्तीति ॥२७॥ . टीका--'अणज्जा' अनार्याः प्राणातिपाताघशुभकर्मकारित्वात्ते अनार्याः क्रूरकर्म कारिणः . पुरुषाः। हिंसाऽनृतभाषणस्तेयादिभिराश्रबद्वारीः 'कलुस' जन करके 'इटेहि कंतेहि य विप्पहूणा-इष्टैः कान्तैश्च विप्रहीनाः' इष्ट एवं प्रिय से रहित होकर 'दुन्भिगंधे-दुरभिगंधे' दुर्गन्ध से भरे 'कसिणे य फासे-कृत्स्ने च स्पर्शे' अत्यन्त अशुभ स्पर्शवाले 'कुणिमे-कुणिमे' मांस और मधिर आदि से भरे हुए नरक में 'कम्मोवगा-कार्मोपगा: कर्म के बशवर्ती होकर 'आवसति-आवसन्ति' निवास करते हैं ॥२७॥ ; अन्वयार्थ--जो अनार्य अर्थात् प्राणातिपात आदि हेयकम करने वाले हैं, वे पाप को उपार्जन करके, इष्ट एवं कान्त शब्दादि विषयों से रहित होकर दुर्गन्धयुक्त अत्यन्त अशुभ स्पर्श वाले तथा मांस रुधिर आदि से परिपूर्ण नरक में, कर्मों के वशीभूत होकर आयुपर्यन्त रहते हैं ॥२७॥ - टीकार्थ-'अनार्य अर्थात् प्राणातिपात आदि क्रूर कर्म करने वाले जीवहिंसा, मृषावाद, चोरो आदि आश्रव छारों से पाप उपार्जन करके इष्ट और कान्त अर्थात् मनोज्ञ शब्दादि विषयों से रहित होकर अत्यन्त 'इट्रेहिं कहि य विप्पहूणा-इष्टः कान्तैश्च विप्रहीनाः' । वम प्रियथा हित थन 'दुभिगंधे-दुरमिगंधे' या मरे 'कसिणे य फासे-कृत्स्ने च स्पर्श सत्यत पधारे मशुम ९५शवाणा 'कुणिमे-कुणिमे' मांस मन साड़ी मेथी भरे न२४i. 'कम्मोगा-कर्मोपगाः' मना शक्ती नि आपसंतिआवसन्ति' निवास ४२ छे. ॥२७॥ * સૂત્રાર્થ—-અનાર્ય છે એટલે કે પ્રાણાતિપાત આદિ હેય કર્મ કર નારા જીવો પાપનું ઉપાર્જન કરીને, ઈષ્ટ અને કત શબ્દદિ વિષયોથી રહિત, દુર્ગધયુક્ત અત્યન્ત અશુભ સ્પર્શયુક્ત, અને માંસ, રુધિર આદિથી પરિપૂર્ણ નરકમાં ઉત્પન્ન થાય છે અને કૃત કર્મોનો દુઃખજનક વિપાક ત્યાંના તેમના આયુષ્યને અન્તકાળ પર્યન્ત ભેગવે છે.
ટીકાર્ય-અનાર્ય , એટલે કે પ્રાણાતિપાત આદિ ફૂર કર્મ કર નારા લોકો, જીવહિંસા, મૃષાવાદ. ચેરી આદિ આશ્રવદ્વારા મારફત પાપનું ઉપાર્જન કરીને નરકમાં ઉત્પન્ન થાય છે. ત્યાં ઈષ્ટ અને કાન્ત (મન)