________________
9
समयार्थचोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३८३ __ अन्वयार्थः--(तासु) तासु-कुम्भीषु (वाले) चालान् (अट्टस्सरे) आर्तस्वरान् (कलुणं रसंते) करुणं-दीनं रसतः रोदनं कुर्वन: (पक्विप्प) पक्षिप्य (पययंति) मपचंति परमाथामिकाः (तण्डाइया) कृष्णार्दिताः-पिपासाकुलिनाः (ते) ते नारकाः (नउतंवतत्तं) त्रपुताम्रतप्तं (ज्जिजमाणा) पाय्यमानाः (भट्टस्सरं) आतस्वरं यथा स्यात् तथा (रसंति) रसन्ति-आक्रन्दनं कुर्वन्तीति । २५।।
टीका-'तामु' तासु कुम्भीषु रक्तपूगपूरितासु 'बाले' वालान् पापकारिणः। 'अट्टसरे' आस्वरान् अतिदीनं नादं कुर्वतः । तथा-'वलुणे' वरुणम् । 'रसंते' रसतः करुणस्वरं कुर्वतोऽतिदीनान् जीवान् 'पक्खिप्प' क्षिप्य, तासु कुम्भीषु कुल' 'ते-ते' वे नारकी जीव नरकपालों के द्वारा 'तउतंवतत्तं-पु. ताम्रप्त' गरम सीसा और तांया 'पजिज्जमाणा-पाय्यमानाः' पिलाये जाते हुये 'अदृस्सरं-आर्तस्वरं' आर्त स्वर से 'रसंति-रसन्ति' रुदन करते हैं ॥२५॥ ___ अन्वयार्थ-उन कुंभियों में उन अज्ञानी, आर्त स्वर वाले तथा करुण क्रन्दन करने वाले नारक जीवों को पटककर नरकपाल पकाते हैं । तथा प्यास से पीडित उन नारकों को त पाया हुआ रांगा और ताया पिलाया जाता है तो वे आर्त स्वर से आक्रन्दन करते हैं-धुरी तरह चीखते हैं ॥२५॥
टीकार्थ-रक्त और पीव से परिपूर्ण उन कुभियों में उन पापी, अत्यन्त आर्तस्वर से चिल्लाने वाले तथा करुण आवाज करने वाले अतीव दीन नारकों को पटककर परमाधार्मिक पकाते हैं। जैसे उबलते व्या '-ते' ते ना२४ ७१ २४पासाना द्वारा 'तउतंबतत्तं-त्रपुताम्रतप्तं' १२५ सीसुमने तis 'पजिमज्जमाणा-पाय्यमानाः' पावापामा भारत 'अदृस्सरं-आर्तस्वरं' मात्त५५२थी 'रसंति-रसन्ति' २४ छे ॥२५॥
સૂત્રાર્થ–નરકપાલો તે કુશીઓમાં તે અજ્ઞાન નારકને બળજબરીથી પછાડીને પકાવે છે. ત્યારે તેઓ આર્તસ્વરે કરુણ આક્રંદ કરે છે. તથા તરસથી પીડાતા તે નારકોને ગરમા ગરમ સીસા તથા તાંબાનો રસ પીવરાવવામાં આવે છે. આ દુ:ખ સહન ન થઈ શકવાને કારણે તે નારકે આર્ત સ્વરે આકંદ કરે છે.-ભયંકર ચીસો પાડે છે પાપા
ટીકાઈ—રુધિર અને પરુથી પરિપૂર્ણ તે કુશીઓમાં તે પાપી, અત્યન્ત આર્તા સ્વરે ચીસો પાડતા, કરુણાજનક અવાજે રુદન કરતાં, તે અતિશય દીન નારકેને પરમાધાર્મિકે પટકીને પકાવે છે. જેવી રીતે ઉકળતા તેલની