________________
१२
___ सूत्रकृताङ्गसूत्र सा बालाग्नितेजोगुणा । 'परेग' परेण-प्रकर्षेण अतिशयेन तप्तेत्यर्थः । पुनः कथं. भूता कुंभी ? तत्राह-'महंता' महती अतिशयेन वृहत्तरा । 'अहियपोरसिया' अधिकपौरुषीया-पुरुष पमाणतोऽधिका । 'समुस्सिया' समुच्छ्रिता, उष्ट्रि काकृतिः ऊर्चव्यवस्थिता । 'लोहियपूयपुण्णा' लोहितपूयपूर्णा-रक्तपूयाभ्यां पूर्णा व्याप्ता । एवंभूता कुंभी । 'जई' यदि 'ते' त्वया 'मुया' श्रुता-आकर्णिता भवेत् । एतादृशः कुम्भीनाम नरकः युष्माभिः श्रुतः तत्रेमे पापकारिणो गच्छन्तीति संवन्धः ॥२४॥ मूलम्-पक्खिप्प तासु पययंति बोले, अदृस्सरे ते कलुणं रसंते।
तहाइया ते तउ तंब तत्तं, पजिजमाणाऽहस्सरं रसंति ॥२५॥ छाया-पक्षिप्य तासु प्रपचंति बालान आर्तस्वरान् तान् करुणं रसतः।
वृष्णारितास्ते त्रपुताम्रतप्त पाय्यमाना आर्तस्वरं रसन्ति ॥२५॥ पालाग्नि के समान अत्यन्त तीव्र संताप से युक्त, बहुत बडी, पुरुष प्रमाण से भी अधिक प्रमाण वाली, उष्ट्रिका जैसी आकृति वाली ऊंची स्थित तथा रक्त और पीव से व्याप्त कुंभी यदि तुमने सुनी हो। उस कुंभी में वे पापकारी नारक जाकर उत्पन्न होते हैं ॥२४॥ 'पक्खिप्प' इत्यादि ।
शब्दार्थ--'ताप्लु-तालु' रक्त और पीव से भरी हुई उस कुम्भी मैं 'बाले-बालान्' अज्ञानी 'अस्सरे-आर्त्तवरात्' आर्तनाद करते हुए 'करुणं रसंने-करुणं रसतः' एवं करुण-दीन स्वर से रुदन करते हए नारकी जीवों को 'पक्खिप्प-प्रक्षिप्य' उसमें डालकर 'पययंतिप्रपचन्ति 'नरकपाल पकाते हैं 'तण्हाया-तृष्णार्दिता' प्यास से व्याગુણવાળી અત્યન્ત તીવ્ર સંતાપથી યુક્ત, ઘણી જ મે ટી–પુરુષપ્રમાણ કરતાં પણ અધિક પ્રમાણવાળી, ઉદ્રિકા (ઊંટ) ના જેવા આકારવાળી, ઊંચી સ્થિત લેહી અને પરુથી વ્યાસ કુંભીની વાત તે તમે કદાચ સાંભળી હશે. તે પાપકારી નારકે તે કુંભમાં જઈને ઉત્પન્ન થાય છે. ૨૪
'पक्खि' त्यादि
शहाथ-'तासु-तासु' २४त गने ५३थी मसी ते भीमा 'बालेबाल न' अज्ञानी 'अस्सरे-आत्तस्वरान्' मातना ४२di करुणं रसंते-करुणं रसता' शवम ४३-11 स्वस्थी २७i ना याने 'पक्खिप्प-प्रक्षिप्य' मा Hinने, 'पययंति-प्रचन्ति' न२३५।। ५३ छे 'तण्हाइया-तृष्णार्दिता।' तरसथा