________________
समयार्थबोधिनी टीका प्र.श्रे. अ. ५ उ. १ नारकीयवेदनानिरूपणम् ३८१
अन्वयार्थ --(लोहितपूयपाई) लोहितपूरपाचिनी रक्तप्यपाचिका कुंभी (वालागगीतेगुणा परेणं) बालाग्नितेजोगुणा परेण-जाज्वल्यमानाग्नितप्ता प्रकर्षण (महंता) महती (अहियपोरसिया) अधिपौरुशीया-पुरुषपमाणादधिका (लोहियपूयपुग्णा) लोहितप्पपूर्णा (समुस्सिया) साछूिना-उन्ट्रिाकृतिः अव्यवस्थिता (कुंभी) कुंभी (जइ ते सुया) यदि ते श्रुता ।।२४॥ .
टीका-पुनरपि सुधर्मस्वामी जंबूस्वामिन प्रति भगवतस्तीर्थकरस्य वचनं प्रकाशयति-'जइ तं' इत्यादि । 'लोहितपूयपाई' लोहितपूयपाचिनी रक्तपूया. चिनी, लोहितम् अपक्वं रुधिरं पूयम् पाचितं रक्तम् , तदुभयं पाचयति या सा लोहितपूयपाचिनी । तथा-'बालागणीतेयगुगा परेणं' बालाग्मितेजोगुणा परेण वालाग्निना, बालो नूतनोऽग्निः तेन बालाग्निना योऽभितापः स एव गुणो यस्याः ऊंची 'कुंभी-कुंभी' कुम्भी नामक नरकभूमि 'जह ते सुया-यदि त्वया श्रुता' कदाचित् तुमने सुनी होगी ॥२४।।
अन्वयार्थ--रुधिर और पीप को पकाने वाली, नूतन अग्नि के समान गुण वाली अर्थात् तीव्र ताप से युक्त, महती पुरुष प्रमाण से भी अधिक प्रमाणवाली, रक्त तथा पीत से परिपूर्ण और ऊंट की आकृति की ऊंची रही हुई कुंभी संभव है तुमने सुनी हो ॥२४॥
टीकार्थ--सुधर्मा स्वामी जम्बूस्वामी के प्रति पुनः भगवान् तीर्थ कर के वचन को प्रकाशित करते हैं-'जह ते' इत्यादि । अपक्व रक्त लोहित तथा पका हुआ रक्त पूर (मवाद) कहलाता है। इन दोनों को जो पकाती है उसे 'लोहितपूयपाचिनी' कहते हैं । बाल अर्थात् नूतन अग्नि के समान गुण वाली जो हो उसे 'घालाग्नितेजोगुणा' कहते हैं। इस सिधया-समुच्छूिताः' यी 'कुभी-कुंभी' हुनी नाभवाजी न२६खूभी 'जइ ते सुयायदि त्वया श्रुता' ४ायित् तमे सामजी शे ॥ २४ ॥
સૂત્રાર્થ–રુધિર અને પરુને પકાવનારી, નૂતન અગ્નિના જેવા તેજસ્વી ગુણવાળી એટલે કે તીવ્ર તાપથી યુકત, ઘણી મોટી-પુરુષ પ્રમાણ કરતાં પણ અધિક પ્રમાણવાળી, રક્ત અને પરુથી પરિપૂર્ણ અને ઊંટના જેવા આકારવાળી, ઊંચા એવા કુભી નામના નરકની વાત તે કાચ તમે સાંભળી હશે પારકા
ટીકાર્થ–સુધર્મા સ્વામી જબૂસ્વામીની સમક્ષ મહાવીર પ્રભુનાં વચન ५४८ ४२ता मा प्रमाणे ४९ छ-'जइ ।' त्याह-५५४१ ने सोडित' કહે છે તથા પકવ રક્તને “પણ કહે છે. આ બન્નેને જે પકાવે છે તેને લેહિતપૂર્યપાચિની' કહે છે. બાલ અગ્નિ (નૂતન અગ્નિના) જેવા તેજસ્વી शुष्पाजी रे डाय छ, तेने 'बालाग्नितेजोगुणा' हे छ मेवी मासाभिनावा