________________
सूत्रकृताङ्गसूत्रे संपुटं व तालसंपुटा इव शुष्कतालपत्राणीव, 'राईदियं रात्रिदिवम् , अहर्निशमिति यावत् । 'तत्य' तत्र नरकाऽऽवासे 'थणंति' स्तनन्ति तारतरेण विस्वरं रुदन्त. स्तिष्ठन्ति । तथा-'पज्जोइया' प्रयोतिताः-बहिना प्रधोतिताः ज्वलन्तः । तथा'खारपइद्धियंगा' क्षारप्रदिग्धाङ्गाः क्षारै लणैः प्रदिग्धानि अतिशयेन पूरितानि अङ्गानि येषां तथाविधास्ते । 'सोगियपूय मांसं शोणितपूयमांसम् , स्वकीयशरीरावरवेभ्यो 'गलंति' गलन्ति-निष्कासयन्ति । तदेहात शोगितादीनि पतन्ति इति ॥२३॥ मूलम्-जइते सुंयालोहितपूयपाइ बालागणी तेअगुणा परेणं। . कुंभीमहंताहिये पोरसिया समुस्लिता लोहियपूयपुण्णा॥२४॥ छाया--यदि त्वया श्रुता लोहितपूयपाचिनी वालाग्नितेजोगुणा परेण ।
कुंभी महत्यधिकपौरुपीया समुच्छ्रिता लोहितपूयपूर्णा ॥२४॥ के समान, रातदिन उस लरकावास में ऊंचे ऊंचे स्वर से रुदन करते रहते हैं । इसके अतिरिक्त वे अग्नि से जलाये जाते हैं और उनके अंगों पर लक्षण लगा दिया जाता है। इस कारण उनके शरीर के अवयवों से रक्त पीप एवं मांस निकलता रहता है ॥२३॥
शब्दार्थ--'लोहितपूधपाई--लोहितपूयपाचिनी' रुधिर एवं पीच को पकाने वाली बालागणीतेयगुणा परेणं-बालाग्नितेजोगुणा परेण'
नूतन अग्नि के ताप के समान जिसका गुण है अर्थात् जो अत्यन्त 'तापयुक्त है 'महंता-महती' बहुत बडी 'अहियपोरसिया-अधिकपौरुबीया' तथा पुरुष प्रमाण ले अधिक प्रमाण वाली 'लोहियपूय पुण्णालोहितपूयपूर्णा' रक्त और पी से भरी हुई 'समुस्सिया-समुच्छ्रिना" માંથી રુધિર ટપકતું હોય છે એવાં તે નારકે તાડનાં સૂકાં પાંદડાની જેમ, રાતદિન ઊંચે સવારે રુદન ર્યા કરે છે, તેમનાં અંગોનું છેદન કરવા ઉપરાંત તેઓ તેમને અગ્નિમાં બળે છે અને તેમનાં દગ્ધ અંગે પર મીઠું ભભરાવીને તેમની પીડાને અધિક દારુણ કરે છે. તે કારણે તેમના શરીરના અવયમાંથી લેહી, પરુ અને માંસ ટપકતું રહે છે. રિયા
शहा-'लोहियपूयपाई-लोहितपूर्यपाचिनी' सोही अव५ ५३ने ५४।44वजी 'बालागणीतेयगुणा परेणं-बालग्निवेजोगुणा परेण' नूतन मशिना तापना समान रेन गुण छ अर्थात् रे सत्यत ता५ युक्त छ 'महंता-महती' ना भाटी 'अहियपोरसिया-अधिकपौरुपीया' तथा पुरुष प्रभाथी अधि:, प्रभावी 'लोहियपूयपुण्णा-लोहितपूयपूर्णा' २४॥ भने ५३थी सारेका 'समु.