________________
३७८
. . सूत्रकृताङ्गसूत्रे ___टीका--'वालस्स' वालाय निर्विवेकिनः प्राणातिपातादिघोरकर्मकारिणो जीवस्य ते परमाधार्मिकाः तेषां पूर्वदुष्कृतानि स्मारयित्वा 'नक' नाप्तिकाम् 'खुरेण' तीक्ष्णारेण छिन्दन्ति-कर्त्तयन्ति । तथा 'उडेवि' ओष्ठौ अपि छिन्दन्ति । 'तथा-'दुवे वि' द्वावपि । 'कण्णे' कौँ छिन्दन्ति । तथा-'विहत्थिमित्तं' वितस्तिमात्रां-वितस्तिप्रमाणाम् 'जिम' जिह्वाम् ‘विणिक्कस्स' विनिष्कास्य हस्तेन वहिरानीय 'तिक्खाहि' तीक्ष्णामिः 'मुलाहि शूलाभिः तदाख्याऽस्त्र विशेषः आविध्य । , 'अभितावयंति' अभितापयन्ति-जिह्वां शूलादिभिर्वे धयित्वा अतिशयेन पीडामुस्पादयन्ति, इति भावः ॥२२॥ मूलम् ते तिप्पमाणा तैलसंपुडंव, राइंदियं तथ थणंति बाला।
गैलंति ते सोणियपूयमंसं, पंजोइया खार पइद्धियंगा ॥२३॥ छाया--ते तिप्यमानास्तालसंपुटा इव रात्रिदिवं तत्र स्तनन्ति वालाः ।
गलन्ति ते शोणितपूयमांसं प्रयोतिताः क्षारमदिग्धाङ्गाः ॥२३॥ टीकार्थ--प्राणातिपात आदि घोर कर्म करने वाले उस अज्ञान - नारक को, परमाधार्मिक उसके पूर्वपापों का स्मरण दिलाकर तीखे छुरे से नाक काट लेते हैं, दोनों ओष्ठ काट डालते हैं और दोनों कान भी काट डालते हैं । तथा एक वालिस्त (वेत भर) जीभ मुख से बाहर निकाल कर तीक्ष्ण शूलों से वेध करके अतिशय पीडा देते हैं ॥२२॥
शब्दार्थ--'तिप्पमाणा-तिप्यमानाः' जिनके अंगों से रुधिर टपक रहा है ऐसे 'ते-ते' वे नारक 'चाला-बालाः' अज्ञानी 'तलसंपुडंव-तालसंपुटा इच' सूखे ताल के पत्ते के समान 'राइंदियं-रात्रिंदिवम्' रात
ટીકાર્થ–પ્રાણાતિપાત આદિ ઘર કમ કરનાર છે ત્યાં ઉત્પન્ન થાય છે. ત્યાં તેમની કેવી દશા થાય છે તેનું સૂત્રકાર વર્ણન કરે છે પરમાધાર્મિકે તેમનાં પૂર્વકૃત પાપનું તેમને સમરણ કરાવીને તીક્ષણ છરી વડે તેમનાં નાક કાપી નાખે છે, બન્ને હોઠ અને બને કાન પણ કાપી નાખે છે, તથા તેમની એક વેંત જીભને મોઢામાંથી બહાર ખેંચી કાઢીને તેમાં તીણ શુળ અથવા ખીલાઓ ભે કી દે છે. આ પ્રકારની અસહ્ય પીડાએ તેમને त्यां सहन ४२वी ५३ है. ॥२२॥
शा-'तिप्पमागा-तिप्यमाना.' रेमना भगाथी वही 2५४ी रघुछ मेवा 'ते-ते' ते ना२४ 'वाला-वालाः' मज्ञानी 'तलसंपुडंत्र-त लसंपुटा इव' वायुथी . सू तासना पाना समान 'राइंदियं-रात्रिन्दिवम्' रात, हिन-तत्थ-तत्र'