________________
समयार्थवोधिनी टीका प्र. शु. अ. ५ उ. १ नारकीय बेदना निरूपणम् ३७७ मूलम् - छिंदति बालस्स खुरेण नक्क, उट्ठे वि छिंदेति दुबेवि कण्णे । जिंभं विणिक्कंस्त विहत्थिमित्तं
तिक्खाहिं सूलाहिऽभितावयति ॥ २२॥
छाया - छिन्दन्ति चालस्य शुरेण नासिकामोष्ठौं अपि छिन्दन्ति द्वावपि कर्णौ । जिहां विनिष्कास्यतिमात्र तीक्ष्णाभिः शूलाभिरभितापयन्ति ॥ २२ ॥ अन्वयार्थः -- (बालस्त) वालस्य निर्विवेकिनो नारकस्य (नक्कं) नासिकां (उट्टे वि) ओष्ठ अपि (खुरेण) क्षरेण (छिंदांत) छिन्दन्ति - कर्तयन्ति तथा ( दुवे वि कण्णे) द्वापि कण (दिति) छिन्दन्ति (वित्थिमित्तं) वितस्तिमितां वितस्तिमात्रां (जि) जिह्वां (विणकर) विनिष्कास्य (तिवखाहिं सुलाहिं) तीक्ष्णाभिः शुक्राभिः (अभिवावयंति) अभितापयन्ति वेवति इति ||२२||
शब्दार्थ -- 'बालस्स - बालस्य' विवेकरहित नारकिजीव की 'नक्क नासिक' नासिका को 'उद्वेषि-औष्ठो अपि' और ओष्ठ को भी 'खुरेणक्षुरेण' अस्तुरे से 'द्विदति - छिन्दन्ति' काटते हैं तथा 'दुवे वि कण्णेaraft कर्णी दोनों कान भी 'छिंति-छिन्दन्ति' काट लेते हैं' 'विहस्थि'मित्तं वितस्तिमितां' वितरित मात्र 'जिस-जिहां' जीभ को 'विणिकस्स - विनिष्कास्य' बाहर खींचकर 'तिक्खाहिं सुलाहि तीक्ष्णाभिः शूलाभिः' तीक्ष्ण धार वाले शूल से 'अभितावयंति-अभितापयन्ति' पीड़ित करते हैं ॥ २२ ॥
अन्वयार्थ- नरकपाल अज्ञान नारक की नाक काट लेते हैं, होठों को काट लेते हैं और दोनों कानों को भी काट लेते हैं। एक बेंत लम्बी जीभ बाहर निकालकर तीक्ष्ण शूलों से उसे बींध कर पीडा देते हैं ||२२||
शब्दार्थ –'बालस्स- बालस्य' विवे रहित नारी वोनी 'नक्कं नासिकां ' नासिष्ठाने (नाउने) 'उट्ठेवि - ओष्ठौ अपि' ने हिने या 'खुरेण क्षुरेण' मस्तराथी 'छिदंति - छिन्दन्ति' हाये हे तथा 'दुवेवि कण्णे - द्वावपि कर्णौ ' म'ने डान पा 'छिदति - छिन्दन्ति' भयो से छे 'विहत्थिमित्तं वितस्तिमात्रां' वितस्ति मात्र अर्थात् भेङ वे'त भेटसी 'जिन्भं-जिह्वां' ने 'विणिकस्स - विनिष्कास्य' महार थे'थाने 'तिक्खाहि सूाहिं - तीक्ष्णाभिः शूलाभिः' तीक्ष्क्षु धारवाजी शूजथी 'अभितावयंति - अभितापयन्ति ' पीडित रे हे ॥ २२ ॥
સૂત્રા—નરકપાલા અજ્ઞાન નારકાનાં નાક કાપી લે છે, હાઠ કાપી લે છે, મને કાન પણ કાપી લે છે અને એક વેત લાંખી તેમની જીભને મહાર ખેંચી કાઢીને તીક્ષ્ણ શૂલે (ધારદાર કાંટા જેવાં શસ્ત્રો) વડે વીંધી નાખે છે. ારા
२०४८