________________
सूत्रकृताङ्गसूत्रे त्वं मम जीवात्-जोवितादपि मियाऽसि, त्वपि जीवत्येवाह जीवामि त्वमेव मम शरीरस्य प्रभुरसि ॥१॥ इत्यादि । अनेकपकारकमधुरालापादिपञ्चः सकरुणम् । 'उवगसित्ताणं' उपकस्य उपसंश्लिष्प, 'सम्म गतौ इति धातोः 'उप' उपसर्गे क्याप्रत्ययस्य ल्यपि उपकस्येति रूपम् साधोः समीपमागत्येत्यर्थः 'अदु' अथ 'मंजुलाई' मंजुलानि मनोज्ञ नानाविधवचनानि । 'मासंति' भाषन्ते । तदुक्तम्
'मितमहुररिभिय जंपिल्लएहि ईसी कडक्खहलिएहि ।
सविगारेहि वराग हिययं पिहियं मयच्छोए ।।२।। छाया--मितमधुररिषितजल्पितरी परस्टाक्षहमितः ।
सविकारैर्दशकं हृदयं पिहितं मृगाक्ष्या ॥२॥ इति । तथा-'भिन्न कहाहि भिन्न कथामिः रहस्यकथनः मैथुनसंबद्धवयनैः यतीनां चित्तमाकृष्य तं मैथुनकरणाय 'आणत्यंति' आज्ञापयन्ति-कुलार्गे प्रवर्त पन्ति । यथा स्ववशवर्तीदासः स्वस्याज्ञामात्रेण कार्य शुभमशुभं वा करोति तथा स्वाज्ञावशवर्तिनमवगत्य यतिमपि पवर्तयति कुकृत्य करणायेति मानः ॥७॥ अर्थात् मेरे ऊपर पूर्ण दया रखने वाले ! तुम्हारे जीवित रहने पर ही मैं जीवित हूं। तुम्हीं मेरे शरीर के स्वामी हो।'
इस प्रकार के अनेक लधुर वचन काहकर और खत्रीपर्तिनी होकर मीठी मीठी बातें करती हैं। कहा ली है। 'मित लधुर' इत्यादि। - 'मृगाक्षी ने परिमित एवं मधुर आलापों ले तथा कटाक्ष और मन्द हॅसी आदि विकारों ले पुरुष के तुच्छ हृदय को हांक दिया है। स्त्रियां मैथुन संबन्धी वचनों साधु के दित्त को अपनी ओर आकर्षित करती हैं और मैथुन करने की आज्ञा देती हैं, उसे कुमार्ग में मवृत्त करती हैं।
तात्पर्य यह है कि 'जै अपने अधीन में रहा हुआ दास अपनी વિના હું જીવી શકું તેમ નથી. તમે જ મારા શરીરના સ્વામી છે.”
આ પ્રકારના અનેક વચને કહીને તથા મીઠી મીઠી વાતો કરીને તે तेने सयभथी भ्रष्ट रे . युं ५५ छे -'मितमधुर' त्याह
મૃગાક્ષીએ પરિમિત અને મધુર આલાપ વડે તથા કટાક્ષો અને મન્દ હાસ્ય આદિ વિકારે વડે પુરુષના તુછ હૃદયને ઢાંકી દીધું છે. સ્ત્રિઓ મૈિથુન વિષયક વાતે વડે સાધુના ચિત્તને પોતાની તરફ આકર્ષે છે, અને સૈથુન સેવવાની પ્રેરણા આપીને તેને કુમાર્ગમાં પ્રવૃત્ત કરે છે.
આ કથનને ભાવાર્થ એ છે કે જેવી રીતે ગુલામની પાસે તેને