SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ समयार्थ वोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रोपरीपहनिरूपणम् २१७ अन्वयार्थ:--(रोगेहि) अनेस (मणबंधणेहि) मनोबन्धन मनोहारकैरुपायैः(कल्लणविणीयसुवगसित्ता णं) करुणविनीत एकरूय-करुणोत्पादकवाक्येन विनम्रभावेन साधुसमीपमागत्य खलु (अदु मजुलाई भासंति) अथ मंजुलानि भाषन्ते (भिन्नकहादि) भिन्नकथाभिः-कामर्सनन्धिवचनप्रकारेण (आणवयंति) आज्ञापयन्ति -विलसितुमिति ॥७॥ टीका--'णेगेहि अनेकै 'मणवंधणेहि मनोवन्धनैः, मनो वध्यते यैः प्रकारैः तानि भलोवन्धनानि, पंजुलवचनाऽपांगदर्शनांऽअमत्यङ्गदर्शनादीनि। तदुक्तम् ‘णाह ! पिय ! कंत! साथिय ! दाय ! जियागो तुम यह ! पिओसि । जीए जीयामि अहं पहुरसि तं मे सरीरस्त ॥१॥ छाया--नाथ कान्त मिय स्वामिन् दयित जीवात् त्वं मम पियोऽसि । जीवति जीवामि अहं प्रथुरसि त्व से शरीरस्य ॥१॥ हे नाथ ! मम शरीररक्षक ! हे प्रिय ! म नेत्राभिराम ! हे कान्त ! ममाभिलपितवस्तुदायक! हे स्वामिन् रक्षक ! हे दयित ! ममोपरि सर्वथा दयाकारक! अन्वयार्थ--स्त्रियों मन को बद्ध करने वाले अनेक उपायों ले करुण एवं विनीत वचन बोलकर सभीष आती हैं और मधुर भाषण करनी हैं। कामोत्पादक नाना प्रकार के वचनों ले विलास करने के लिए कहती हैं॥७॥ सार्थ--जिलके द्वारा इन बद्ध हो जाय ऐसे मधुर वचन, कटाक्ष, अंगोपांगों का दर्शन आदि मनोवन्धन कहलाते हैं । कहा भी है'नाह' इत्यादि। हे नाथ ! अर्थात मेरे शरीर के रक्षक! हे हे निशकान्त ! अर्थात् मुझे ललचाही वस्तु प्रदान करने वाले ! हे स्वामिन् ! हे दयित। સૂત્રાર્થ–સ્ત્રીઓ મનને મોહિત કરનારા અનેક ઉપાયને તથા કરૂણ અને વિનીત વચનનો પ્રયોગ કરીને મીઠી મીઠી વાત કરીને સાધુને ભરમાવે છે. વિવિધ પ્રકારના કામોત્પાદક વચને વડે તે સાધુને કામ ભેગો પ્રત્યે ખેંચવાનો પ્રયત્ન કરે છે. શાળા ટીકાર્થ-જેના દ્વારા મન બદ્ધ-મોહિત થઈ જાય એવાં મધુર વચન, કટાક્ષ અને અંગોપાંગોના પ્રદર્શનને સનબન્ધન કહે છે. કહ્યું પણ છે કે 'नाह' त्यादि તેઓ કહે છે– હે નાથ! (એટલે કે મારા શરીરના રક્ષક) હે પ્રિય! आन्त ! (भने मनशमती परतु महान ४२।२१), स्वामिन् ! 8 हयित/(મારા પર દયા રાખનાર) તમે જ મારા જીવનનો આધાર છે. તમારા सू० २८ ।
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy