SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१६ सूत्रकृताङ्गसूत्रे मूलमिति शपरिज्ञया विजानीयात् । विज्ञाय तान्द शब्दादीन् स्त्री संबद्धान् परिहरेत् । विषसं मिश्रितमिष्टान्नवत् इति । एते एव ललना संबद्धाः शब्दादयो नरकपाशरूपाः । यथा वधिकपाशविद्धो वन्यः पशुः क्लेशमनु भवति, तथा स्त्रीपाश यंत्रितः पुमान् दुःखमनुभवति इति ॥ ६ ॥ मूलम् - मण बंधणेहिं गेगेहिं कलैणविणीयसुवगसित्ता णं । अ मंजुलाई भाति आर्णवयंति भिन्नकहाहिं ॥७॥ छाया - मनो बन्धनैरनेकैः करुणविनीतमुपकस्य खल्ल | अथ मंजुळानि भाषन्ते आज्ञापयन्ति भिन्नकथाभिः ॥७॥ कारण होने से अनर्थ के मूल हैं, ऐसा ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञा से विषमिठे मोठे अन्न के समान उनका त्याग करे | यह स्त्री संबंधी शब्दादिविषय नरक पाशरूप हैं | जैसे वधिक के पाश में बद्ध- पशु क्लेश का अनुभव करता है, उसी प्रकार स्त्री के फंदे में पडा हुआ पुरुष दुःख का अनुभव करता है ॥६॥ शब्दार्थ -- 'गेहिं - अनेकैः' अनेक प्रकार के 'मणर्षणेहिं मनोब Faनेः' मनको आकर्षीत करनेवाले उपायों के द्वारा तथा 'फलुणविणीयमुवगसित्ताणं- करुणविनीतमुपकस्य खलु' करुणोत्पादक वाक्य से एवं विनीत भाव से साधु के पास आकर 'अटु मंजुलाई भारति-अथ मंजुलानि -भाषन्ते' मधुर भाषण करती है 'भिन्न कहाहिं - भिन्न कथाभिः और कामसंबन्धी कथाओं के द्वारा 'आणवयंति - आज्ञापयन्ति' सांधुको विलास करने के लिये आज्ञा देती है ॥७॥ છે. આ વાત પરિક્ષાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞા વડે; વિષમિશ્રિત અન્ન સમાન તેમને ત્યાગ કરવે જોઈએ આ સ્રીસ બધી શખ્વાદ્રિ વિષયે નરકપાશ રૂપ છે. જેવી રીતે પારધીની જાળમાં મ"ધાયેલ પશુ- કલેશ અનુભવે એ; એજ પ્રમાણે સ્ત્રીના ફંદામાં ફસાયેલે પુરુષ પણુ દુઃખને અનુભવ કરે છે. ૬ शब्दार्थ–‘णेगेहि-अनेकैः' भने अझरना 'मणवंधणेहिं - मनोवन्धनैः' भनने स्मार्षीतऽश्वावाणा उपायों द्वारा तथा 'कलुगविणीयमुवगसित्ता णं करुणविनीतमुपकस्य खलु' ३३या०४२४ वार्डयोथी तथा विनीतभावथी साधुनी पासे भावीने 'अदु मंजुळाई भाति - अथ मंजुलानि भाषन्वे' भधुर भाषण उरे छे. 'भिन्नकहाहिंमिनकथाभिः तेभ अभ संधी प्रथाओ द्वारा ' आणवयंति - आज्ञापयन्ति' સાધુને વિલાસ કરવાની આજ્ઞા આપે છે. utt
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy