SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९४ '. -- --:...... सूत्रकृतासूत्र अन्वयार्थ:--(उड़) ऊर्ध्वम् (अहे) अधः (तिरियं वा) तिर्यग् वा (जे केइ तसथावरा) ये केचन सस्थावरा जीवाः (सव्वत्थ) सर्वत्र सर्वस्थानेषु (विरति) विरति भाणातिपातनिवृति (कुज्जा) कुर्यात् । संतिनिव्वाणमाहियं) शांतिनिर्वाणमाख्यातम् माणातिपावविरतस्य शांतिमोक्षौ अवश्यमेव भविष्यत इति ॥२०॥ ____टीका-'उड़' ऊर्ध्वम्-अज़दिशि स्थितान् 'अहे' अधः अधोदिशि स्थितान् 'तिरियं वा तिर्यक् वा-तिर्यदिशि स्थितान् एतेन क्षेत्रमाणालिपातो गृहीतः। 'जे केई ये केचन-तत्र ये केचन 'तसवादरा' सस्थावराः, सन्ति अयं प्राप्नुवन्ति गच्छन्ति वा इति प्रसाः द्वित्रिचतुःपंचेन्द्रियाः पर्याप्तकाऽपर्याप्तफमेदभिन्नाः । तथा-तिष्ठन्तीति स्थावराः पृधिव्यप्तेजोवायुवनस्पतयः, सूक्ष्मबादरपर्याप्तकाऽपर्याप्तकभेदभिन्नाः । अनेन द्रव्यमाणातिपातो गृहीतः। तथा'सवत्थ' सर्वत्र सर्वस्थानेषु सर्वाग्ल अवस्थासु जीवस्थानेषु अनेन कालभावपभेदभिन्नः प्राणातिपातो गृहीतो भवति । तदेवं सास्वप्यवस्थासु कृतकारितानुमतिभिर्मनो अन्वयार्थ-अर्च, अधो या तिछि दिशाओं में जो भी उस और स्थावर प्राणी हैं, सर्वदा उनकी हिंसा से निवृत्ति करे। जो प्राणातिपात से निवृत्त होना है उसे शान्ति और मुक्ति की प्राप्ति अवश्य होती है।२०॥ टीकार्थ-ऊर्ध्व दिशा में, अघोदिशा में तथा तिर्थी दिशाओं में प्रस और स्थावर प्राणी स्थित हैं । जो प्राणी अप ले उनिग्न होते हैं या गमन करते हैं वे नस कहलाते हैं। दीन्द्रिय, श्रीन्द्रिय, चतुरिन्द्रिय भौर पन्चेन्द्रिय जीव त्रस हैं वे पर्याप्त और अपर्याप्त सेवाले होते हैं हो।जो स्थितिशील हैं वे पृथ्वी काय, असाय, तेजस्काय, वायुकाय और वनस्पतिकाय के जीव स्थावर कहलाते हैं । इनके सूक्ष्म, दादर, पर्याप्त अपर्याप्त आदि अनेक भेद प्रभेद हैं । तथा सभी काल में और जीव સૂત્રાર્થ—ઊર્ધ્વ, અધે અને તિરકસ દિશાઓમાં જે ત્રસ અને સ્થાવર છો છે. તેમની હિંસા સાધુ દ્વારા કદી થવી જોઈએ નહીં. જેઓ પ્રાણાતિપાતથી નિવૃત્ત હોય છે, તેમને શાન્તિ અને મુક્તિની પ્રાપ્તિ અવશ્ય થાય છે. ૨૦ -ટીકાઈ–ઊર્વ દિશામાં, અધે દિશામાં તથા તિછી દિશાઓમાં ત્રણ અને સ્થાવર જી રહેલા છે. જે જીવે ભયથી ઉદ્વિગ્ન હોય છે, અથવા જેઓ મન કરે છે, તેમને ત્રસ કહેવામાં આવે છે. દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય કાર ચન્દ્રિય છે, તેઓ પર્યાપ્ત પણ અપર્યાપ્તક એ ભેદવાળા હોય છે. અને 2 એ સ્થિતિશીલ છે તેવા પૃથ્વીકાય, અષ્કાય, તેજસ્કાય, વાયુકાય અને પતિકાય જીવોને સ્થાવર જી કહે છે. તેમના સૂરમ. બાદર, પર્યાપ્ત આદિ
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy