SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. ४ ६६९ मूलम्-दुरणुचरो मग्गो वीराणं अनियगामीणं ॥सू०३॥ छाया-दुरनुचरो मार्गों वीराणामनिवृत्तगामिनाम् ॥ मू०३॥ टीका--मागः संयमरूपः पन्थाः अनिवृत्तगामिनां न निवतते यस्मात् सः -अनिवृत्तो मोक्षः, तत्र गन्तुं शीलं येषां ते-अनिवृत्तगामिनस्तेपां, वीराणां-कर्मविदारणसमर्थानां प्रमादरहितानां दुरनुचरः-दुखेन सह अनु-पूर्वपूर्वतीर्थंकरेभ्यः पश्चात् चर्यते-गम्यते इति दुरनुचरः दुःखानुगम्यः-सदुःखमनुसेव्योऽस्ति, तस्मात् पुनः पुनः संयमानुष्ठानोपदेशः क्रियत इति भावः ॥ मू० ३॥ तन्मार्गानुचरणं प्रमादपरित्यागाद् भवतीत्याह-'विगिंच' इत्यादि। मूलम्-विगिंच मंससोणियं, एस पुरिसे दविए वीरे आयाणिज्जे वियाहिए जे धुणाइ समुस्सयं वसित्ता वंभचेरांसि ॥सू० ४॥ ___ छाया--विक्ष्य मांसशोणितम् , एप पुरुषो द्रविको वीर आदानीयो व्याख्यातो यो धुनाति समुच्छ्रयम् उपित्या ब्रह्मचर्य ॥ म०४ ॥ टीका--मांसशोणितं स्वशरीरस्थं वेविश्व-अपनय-अन्तप्रान्ताहारादिना अन यह संयम रूप मार्ग, मुक्ति को प्राप्त करने की इच्छावाले पुरुष जो कि वीर-कर्मों के नष्ट करने में शक्तिशाली एवं अप्रमादी हैं उनके लिये भी दुरनुचर-अर्थात् अतिकष्टसाध्य है, क्यों कि पूर्व-पूर्व तीर्थदरों ने इस के आचरण करने की जो विधि प्रदर्शित की है उसी के अनुसार यह आचरित किया जाता है, अतः इसके अनुष्ठान करने का वारंवार उपदेश दिया जाता है । सू० ३॥ उस संयमरूप मार्गका आचरण प्रमाद के त्याग से होता है, इसी यात की पुष्टि करते हैं-'विगिंच मंससोणियं' इत्यादि। संयमी अपने शरीर के मांसशोणित को सुखावे, अर्थात् अन्नप्रान्त જ આ સંગમરૂપ માર્ગ, મુક્તિને પ્રાપ્ત કરવા ઇચ્છનાર પુરૂષ જે વીર એટલે કે કર્મનો ક્ષય કરવામાં શક્તિશાળી અને અપ્રમાદી છે તેના માટે પણ દુરનુચર અર્થાત્ અતિકષ્ટસાધ્ય છે, કારણ કે પહેલાના તીર્થકરોએ તેનું આચરણ કરવાની જે વિધિ બતાવી છે. તદનુસારે જ એનું આચરણ કરવામાં આવે છે, માટે એનું અનુષ્ઠાન કરવાને ઉપદેશ વારંવાર કરવામા આવેલ છે. જે અ૦ ૩ આ સયમરૂપ માર્ગનું આવરણ પ્રમાદના ત્યાગથી થાય છે આ વાતની पुटि ४३ ४--विगिंच मससोणियं' त्यादि. પાંચમી પનાના શરીરના માસ લેહીને સુકાવે, અર્થાત્ અંના આહા
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy