SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ६७० आचारागसूत्रे शनादितपसा वा शरीरं शोपयेत्यर्थः । शरीरशोषणस्य फलमाह-' एप' इत्यादि । एप =स्वशरीरशोपकः पुरुषः-मोक्षार्थी जनो द्रविकान्द्रवः संयमः स विद्यते यस्यासौ, संयमीत्यर्थः, तथा-वीरः कर्मविदारणसमर्थः, तथा-आदानीया भव्यानां ग्राह्यः श्रद्धेयवचन इत्यर्थः, व्याख्याता तीर्थकरैः कथितः। यश्च ब्रह्मचर्ये ब्रह्मचर्याख्यमहाव्रते संयमे वा उपित्वा स्थित्वा-तत्परो भूत्वेति यावत् , समुच्छ्रयं कर्मोपचयं धुनाति हासयति-अपयतीत्यर्थः, सोऽपि-आदानीयो व्याख्यात इति सम्बन्धः।४। प्रमादरहितानां गुणान् प्रदर्य प्रमादवतां दोपानाह-'नित्तहिं ' इत्यादि। मूलम्-नित्तेहिं पलिच्छिन्नहिं आयाणसोयगढिए बाले अव्वोच्छिन्नबंधणे अणभिकंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि-त्ति बेमि ॥ सू० ५॥ ___छाया-नेत्रैः प्रतिच्छन्नैः आदानस्रोतोगद्धो वालः अव्युच्छिन्नबन्धनः अनभिक्रान्तसंयोगः तमसि अविजानत आज्ञाया लाभो नारित-इति ब्रवीमि ॥ स०५॥ टीका-ने-चक्षुरादिभिरिन्द्रियैः, प्रतिच्छन्नैः स्वस्वविपयतोऽपवारितैःआहारादिक से अथवा अनशनादिक तप के द्वारा शरीर का शोपण करे। इस क्रिया का आचरण करनेवाला वह मोक्षाभिलाषी संयमी जीव कर्मों को नष्ट करने की शक्ति से समन्वित होता हुआ भव्य पुरुषों के लिये उपादेयवचनवाला होता है, ऐसा तीर्थङ्करों ने कहा है। तथा जो ब्रह्मचर्य में अथवा संयम में तत्पर होकर कर्मों को नष्ट करता है वह भी भव्यों के लिये माननीयवचनवाला होता है । मृ०४॥ प्रमादसहित व्यक्तियों में क्या क्या दोष उत्पन्न होते हैं ? यह बात सूत्रकार कहते हैं-'नित्तेहिं ' इत्यादि । अपने२ विषयों से अपवारित-प्रतिरुद्ध चक्षुरादिक इन्द्रियों से युक्त શદિકથી અથવા અનશનાદિક તપ દ્વારા શરીરનું શેપણ કરે. આ ક્રિયાનું આચરણ કરવાવાળો તે મોક્ષાભિલાપી સંયમી જીવ કર્મોને નષ્ટ કરવાની શક્તિથી સંપન્ન થઈ ભવ્ય પુરૂ માટે ઉપાદેય વચનવાળો થઈ જાય છે, એમ તિર્થકરોએ કહ્યુ છે તથા જે બ્રહ્મચર્યમાં અને સયમમા તત્પર થઈ કર્મોનો નાશ કરે છે તે પણ ભવ્યાને માટે માનનીય–વચનવાળી થાય છે સૂ૦ ૪. પ્રમાદ સહિત વ્યક્તિઓમા શુ શુ દેય ઉત્પન્ન થાય છે? આ વાત સૂત્ર१२ ४ - नित्तेहिं । त्यादि. પિતાપિતાના વિષયથી નિવારિત ચક્ષુ-આદિ ઈન્દ્રિયોથી યુક્ત થઈને, બ્રહ્મ
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy