SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ आचारातसूत्रे श्रुतकेवलिनोऽपि तदेव वदन्ति । दिव्यज्ञानवन्तः केवलिनः, चतुर्दशपूर्वधराः श्रुतकेवलिनश्चेत्युभये यथार्थवादित्वादेकमेवार्थं वदन्ति, न तु विरुद्धमिति भावः ॥७॥ एवं वक्ष्यमाणेऽप्यर्थे तेपामेकवाक्यताऽस्तीत्याह-' आवंती ' इत्यादि । ૬૮ मूलम् - आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति - " से दिडं चणे, सुयं चणे, मयं चणे, विष्णायं चणे, उड्ढं अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णेसव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हतव्वा अजावेया परिघेतवा परियावेयवा उद्दवेयवा, इत्थवि जाणह, नत्थित्थ दोषो, " - अणारियवयणमेयं ॥ सू० ८॥ (( छाया -- यावन्तः कियन्तो लोके श्रमणाच ब्राह्मणाच पृथग विवादं वदन्तितत् दृष्टं च नः श्रुतं च नः, नतं च नः, विज्ञातं च नः, ऊर्ध्वमधस्तिर्यग् दिशामु सर्वत्र सुप्रतिलेखितं च नः सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः हन्तव्याः आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्याः अपद्रावयितव्याः, अत्रापि जानीत, नास्त्यत्र दोषः " अनार्यवचनमेतत् ॥ सु० ८ ॥ 3 टीका — लोके - मनुष्यलोके यावन्तः कियन्तः बहव इत्यर्थः श्रमणाः दण्डि शाक्यादयः, ब्राह्मणाः=औ देशिक भोजिनः पृथक् = अन्यप्रकारेण विवादं = धर्मविरुद्धवचनं वदन्ति । तद्विवादस्वरूपं दर्शयितुमाह - तद् दृष्टस्' इत्यारभ्य यावत् स्वरूप के प्रतिपादन करने में जरा भी भिन्नता नहीं है । केवली और श्रुतकेवल यथार्थवक्ता होनेसे एक ही अर्थका प्रतिपादन करते हैं, विरुद्ध अर्थका नहीं || सृ० ७ ॥ इसी प्रकार आगे कहे जानेवाले अर्थ में भी एकवाक्यता होती है; वह दिखलाते हैं- " आवंती यावंती ' इत्यादि । इस लोक में जितने भी श्रमण और ब्राह्मण हैं वे सब धर्मके विरुद्ध पृथक् २ रूपसे प्ररूपणा करते हैं और कहते हैं कि - "जो कुछ भी हमारी તેને જાણવામા ખનેના જ્ઞાનના જગ પણ ભિન્નતા નથી કેવળી અને શ્રુતકેવળી યથાર્થ વક્તા ડોવાથી એક જ અર્થનો પ્રતિપાદન કરે છે, વિરૂદ્ધ અર્થના નહિ. રાસૂ॰ા આ જ પ્રકારે આગળ કહેવામા આવનારા અમાં પણ એકવાકયતા થાય छे, ते तावे' आवंती केयावंती' इत्यादि આ લોકમા જેટલા પણ શ્રમવુ એટલેનડી શકયાદિક અને બ્રાહ્મણ એટલે ઓશિક અહાર લેવાવાળા છે તે બધા, ધર્મની વિરૂદ્ધ જુદા જુદા રૂપે પ્રરૂપણા
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy