SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ६१६ आचारागसूत्रे वध्यमान, तपःसंयमसमाराधनेन च मुच्यमानम् , आज्ञया आहेतागमानुसारेण, अभिसमेत्य सम्यग विज्ञाय, पृथक्-अन्यान्यप्रकारेण प्रवेदितं च अतीतानागतवतमानैः सर्वतीर्थकरैः प्रबोधितं वन्धकारणं निर्जराकारणं च, अभिसमेत्य-ज्ञावा, को नाम धर्माचरणे प्रवृत्तो न भवेत् ? अपि तु भवे देवे दित्यर्थः॥ सू०२॥ . आर्हतप्रवचनानुसारी चतुर्दगपूर्वधरादिरपि जीवानां हिताय प्रवेदयतीत्याह'आघाइ नाणी' इत्यादि। ___ मूलम्-आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संवुज्झमाणाणं विन्नाणपत्ताणं अट्टावि संता अदुवा पमत्ता अहासच्चमिणं-तिवमि ॥ सू० ३॥ ___ छाया--आख्याति ज्ञानी इह मानवेभ्यः संसारप्रतिपन्नेभ्यः संबुध्यमानेभ्यः विज्ञानप्राप्तेभ्यः, आर्ता अपि सन्तः अथवा प्रमत्ताः यथासत्यमिदम् इति ब्रवीमि ॥३॥ ___टीका-ज्ञानी-प्रवचनज्ञानसंपन्नः, इह-प्रवचने प्रोक्तं धर्म मानवेभ्यः, आख्याति-इत्यन्वयः, मनुष्याणां सर्वसंवरचारित्रसंभवात्तेभ्य उपदिशतीत्यर्थः । आराधनसे रहित इस षड्जीवनिकायरूप लोकको तथा अतीत, अनागत और वर्तमान समस्त तीर्थङ्करों द्वारा भिन्न २ प्रकारसे उपदिष्ट बंधके कारणों एवं निर्जरा के कारणों को जिनागमसे जान कर धर्माचरण करने में प्रवृत्त नहीं होगा ? अपितु अवश्य ही होगा॥ सू० २॥ अर्हन प्रभुके प्रवचनानुसार प्रवृत्ति करनेवाले चतुर्दशपूर्व के पाठी गणधरादिक भी जीवों के हिनके लिये ही उपदेश करते हैं; यही बात प्रकट की जाती है-'आघाइ नाणी' इत्यादि। जिनेन्द्रोपदिष्ट प्रवचनके ज्ञानसे संपन्न ज्ञानी गणधरादिक शास्त्रविहित धर्मका प्रतिपादन, हेयोपादेय-विवेकशील संसारी मनुष्यों के પજીવનિકાયરૂપ લેકને, તથા અતીત અનાગત અને વર્તમાન સમસ્ત તીર્થ કરો દ્વારા જુદા જુદા પ્રકારથી ઉપદિષ્ટ બધના કારણેને અને નિર્જરના કારણોને જીનાગમથી જાણીને ધર્માચરણ કરવામાં પ્રવૃત્ત ન થાય ? પરતુ અવશ્ય જ થાય સૂરા અર્ડન્ત પ્રભુના પ્રવચન અનુસાર પ્રવૃત્તિ કરનાર ચતુર્દશચૌદ પૂર્વના પાડી ગgધરાદિક પણ જીવના હિતને માટે જ ઉપદેશ કરે છે. આ વાત પ્રગટ ८२वामा माछ-' आघाइ नाणी' यानि જનેન્દ્ર ભગવાને કહેલાં પ્રવચનના જ્ઞાનથી સંપન્ન જ્ઞાની ગણધરાદિક શાસ્ત્રવિહિત ધર્મનું પ્રતિપાદન હેપદેયવિવેકશીલ સંસારી મનુષ્યને માટે કરે છે. આ સૂત્રમાં
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy