SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे (१) ये वास्ते परिस्रवाः, (३) ये अनावास्ते परिस्रवाः, (२) ये आस्रवास्ते अपरिस्रवाः, (४) ये अनावास्ते अपरिस्रवाः, (१) ये आस्रवाः - आस्रवन्ति = कर्म संचिन्वन्तीत्यास्रवाः = कर्मबन्धकर्तारो जीवाः, त एव परिस्रवाः =कर्मनिर्जशकर्तारः । अस्मिन् प्रथमभङ्गे सर्वे संसारिणो जीवाः प्रविष्टाः, ते हि प्रतिक्षण मिथ्यात्वादिभिरागन्तुकानां कर्मणां बन्धं, पूर्वार्जितानां च निर्जरां कुर्वन्ति । तथा - ( २ ) ये वास्ते अपरिस्रवाः, इति द्वितीयभङ्गवर्त्तिनो जीवाः ६१० (४) ' ये अपरिस्रवास्ते अनास्रवाः ' जो कर्मके बन्ध कराने में कारण होते हैं वे ही प्रचचनके उपकारके अभिप्राय से किये हुए होने से कर्मबन्धके कारण नहीं होते, जैसे बालग्लानादिके लिये नित्यपिण्डादि का ग्रहण करना । इस नृत्रमें आदि अंत के दो ही भंग बतलाये गये हैं, मध्य के नहीं, उनका ग्रहण करने पर इस सूत्र में चतुर्भङ्गी इस प्रकार से बनती है (१) ये आस्रवाः - ते परिस्रवाः, (२) ये आस्रवाः - ते अपरिस्रवाः (३) ये अनास्रवाः - ते परिस्रवाः, (४) ये अनास्रवाः - ते अपरिस्रवाः १ - यहां पर प्रथम भङ्ग में समस्त संसारी जीवों का समावेश हो जाता है, कारण कि वे ही जीव प्रतिक्षण मिथ्यात्वादिक जो कर्मबन्धके कारण है उनसे कर्मोंका बन्ध करते रहते है, और पूर्वोपार्जित संचित कर्मों की निर्जरा भा किया करते हैं । २- द्वितीय भङ्ग शून्य है; कारण - ऐसे कोई भी जीव नहीं हैं जो (४) ' ये अपरिस्रवाः ते अनास्रवाः ' ? उर्भ श्ववामां अरण मने थे, પ્રવચનના ઉપકાર કરવાના અભિપ્રાયથી કરવામા આવેલતે જ કખ યના કારણ થતા નથી, જેમ ખાળ—ગ્લાનાદિ માટે નિત્યપિડાદિનુ ગ્રહણ કરવુ. આ સૂત્રમા આઢિઅતના એ ભગ ખતાવેલ છે, મધ્યના નહિ. આના ગ્રહણ કરવાથી આ મુત્રમા ચતુભંગી આ પ્રકારે અને છે -- - ते अपरिस्रवाः । (१) ये आस्रवाः - ते परिस्रवाः, (२) ये आलवाः (3) ये अनास्रवाः ते परिवा:, (४) ये अनास्रवाः (૧) અહીં પ્રથમ લગમા સમસ્ત સ સારી જીવાના સમાવેશ થઈ જાય છે, કારણ કે તે જ જીવ પ્રતિક્ષણ મિથ્યાત્વાદિક જે કખ ધના કારણા છે તે એથી કર્મના અધ કરે છે, અને પૂર્વાપાત સચિત કર્મોની નિર્જરા કરે છે (૬) મીત્તે ભ ગ શૂન્ય છે, કારણ કે એવા કોઇ પણ જીવ નથી જે આસવકર્તા - ते अपरिस्रवाः,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy