SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३. उ. २ ४३३ 1 प्राणान् = पञ्चेन्द्रियवलत्रयोच्छ्वासनिःश्वासायुष्करूपान् दशविधान् नो समारभेथाः = नातिपातयेरित्यर्थः । प्राणिनां प्राणातिपातं मा कृथा इति भावः । इति ब्रवीमि - इतिशब्दः उद्देशपरिसमाप्तिबोधकः, ब्रवीमि यथा भगवन्मुखान्मया श्रुतं तथा कथयामीत्यर्थः ॥ सू० १३॥ ॥ इति तृतीयाध्ययनस्य द्वितीयोदेशः सम्पूर्णः ॥ ३-२ ॥ व्यपरोपण मत करो । ' इति ' शब्द इस उद्देशकी समाप्तिका सूचक है । "ब्रवीमि " यह पद बतलाता है कि जैसा मैंने भगवान् के मुखसे सुना है वैसाही तुमसे कहा है ॥ सू० १३ ॥ ॥ तीसरे अध्ययनका दूसरा उद्देश समाप्त ॥ ३-२॥ "" प्राणानो धात न ४. " इति शब्द या उदेशनी समाप्तिनुं सूय छे. " ब्रवी મે ભગવાનના મુખથી સાંભળ્યુ છે તેવું જ તમોને આ પદ મતાવે છે કે જેવું કહ્યુ' છે ! સૂ૦ ૧૩ ॥ ત્રીજા અધ્યયનનો ખીજે ઉદ્દેશ સમાસ ॥ ૩~૨ ॥
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy