SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३. उ. किं च--' से ण छणे' इत्यादि । मूलम्-से ण छणे ण छणावए छणंतं णाणुजाणए ।सू०१०॥ छाया-स न क्षणुयात् , न क्षाणयेत्, क्षण्वन्तं नानुजानीयात् ॥१०॥ टीका-सा श्रुतचारित्रधर्माराधनपरो मुनिः, माणिनो न क्षणुयात्-न हन्यात् , न क्षाणयेत्-न घातयेत् , क्षण्वन्तं-नन्तमन्यं नानुजानीयात् नानुमोदयेदित्यर्थः ।। अथ चतुर्थव्रतसिद्धयर्थमुपदिशति- निविद' इत्यादि । ___ मूलम्-निविद नंदि, अरए पयासु, अणोमदंसी निसपणे पावेहिं कस्मेहि ॥ सू० ११ ॥ छायानिविन्दस्व नन्दीम् , अरक्तः प्रजासु, अनवमदर्शी निषण्णः पापेभ्यः कर्मभ्यः ।। सू० ११ ॥ __टोका-प्रजासु-प्रजायन्ते सुतादयो यासु ताः प्रजाः स्त्रियस्तासु, अरक्ता अनासक्तः, तथा अवमं नीचं नीचफलोत्पादकखाद् मिथ्यादर्शनादि, तद्भिन्नम् अनजायेंगे कारण कि वहांक विषयभोग भी असार ही हैं, अतः निदान रहित हो कर ही तुम श्रुतचारित्ररूप धर्मकी आराधना करो ॥ सू० ९॥ फिर भी कहते हैं-' से ण छणे' इत्यादि । श्रुतचारित्ररूप धर्मकी आराधना करने में तत्पर हुआ मुनि कभी भी स्वयं प्राणियोंकी हिंसा न करे, दूसरोंसे हिंसा न करावे और हिंसा करनेवालोंकी अनुमोदना भी न करे ॥ सू० १०॥ इसके बाद चतुर्थवत (ब्रह्मचर्यव्रत) की सिद्धि के लिये उपदेश करते हैं-'निविद नंदि इत्यादि। 'प्रजायन्ते सुतादयो यातु ताः प्रजाः' पुत्रादि सन्तान जिनमें उत्पन्न ભેગોને ભોગવતાં સુખી થઈ જશું.” કારણ કે ત્યાંના વિષયસેગ પણ અસાર જ છે. માટે નિદાનરહિત બનીને જ તમે મૃતચારિત્રરૂપ ધર્મની આરાધના કરો. કેસૂલા ३२ ५४ ४ छ--' से ण छणे' छत्याहि. મૃતચારિત્રરૂપ ધર્મની આરાધના કરવામાં તત્પર બનેલ મુનિ કદિ પણ સ્વયં પ્રાણીઓની હિંસા ન કરે. બીજા પાસે હિંસા ન કરાવે અને હિંસા કરવાવાળાની અનુમોદના પણ ન કરે. સૂટ ૧૦ છે ત્યાર બાદ ચતુર્થવ્રત (બ્રહ્મચર્યવ્રત)ની સિદ્ધિ માટે ઉપદેશ કરે છે– ‘निविद नंदि' छत्यादि. 'प्रजायन्ते सुतादयो यासु ताः प्रजाः'પુત્રાદિ સંતાન જેમાં ઉત્પન્ન થાય છે તેનું નામ પ્રજા-સ્ત્રી છે. તથા અવમનામ
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy