SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्ययनस्य द्वितीयोदेशः ॥ तृतीयाध्ययनस्य प्रथमोद्देश के भावसुप्ताः प्रतिबोधिताः, अथ तेषां स्वापस्य फलं दुःखं भवतीत्यावेदयितुं द्वितीयोदेशकं प्रस्तुवन्नाह - 'जाइं च बुद्धिं च इत्यादि । , मूलम् - जाई च बुद्धिं च इहऽज्ज पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविज्जो परमंति णच्चा, सम्मत्तदंसी न करेइ पावं ॥ सू० १ ॥ छाया - जातिं च वृद्धिं च इह अद्य पश्य, भूतैर्जानीहि प्रतिलेख्य सातम् । तस्मात् अतिविद्यः परमम् इति ज्ञात्वा, सम्यक्त्वदर्शी न करोति पापम् ॥ ० १ ॥ टीका - इह = संसारे अद्यैव = अस्मिन्नेव दिवसे, अलं कालक्षपणेनेति भावः जातिम् = गर्भात्पत्तिं वृद्धि = बालादिवृद्धावस्थापर्यन्तं वर्धनं प्राणिनां पश्यगर्भोत्पत्तितीसरे अध्ययनका दूसरा उद्देश ॥ तृतीय अध्ययनके प्रथम उद्देशमें भावसुप्त प्राणियोंका निरूपण अच्छी तरह से किया जा चुका है। इस द्वितीय उद्देशमें यह समझाया जावेगा कि उनकी इस निद्राका फल उन्हें दुःखके सिवाय कुछ नहीं होता है । इसी विषयको स्पष्ट करनेके लिये सूत्रकार इस द्वितीय उद्देश का प्रारंभ करते हुए प्रथम सूत्र कहते हैं - 'जाई च वुद्धिं च ' इत्यादि । शिष्यको संवोधन करते हुए सूत्रकार कहते हैं कि हे शिष्य ! आज ही तुम इस बातका ज्ञानदृष्टिसे विचार करो, कल परसोंकी बात जाने दो, समय बीतानेसे क्या फायदा ? संसारमें प्राणियोंकी गर्भोत्पत्तिसे ત્રીજા અધ્યયનના ખીજે ઉદ્દેશ, ત્રીજા અધ્યયનના પ્રથમ ઉદ્દેશમાં ભાવસુપ્ત પ્રાણીએ વિષે સારી રીતે સમાવેલ છે. આ ખીજા ઉદ્દેશમાં એ સમજાવવામાં આવશે કે તેની આ નિદ્રાનુ ફળ તેને દુઃખ સિવાય ખીજું કાઈ થતું નથી. આ વિષયને સ્પષ્ટ કરવા માટે सूत्रार या जीन्न उद्देशना प्रारंभ ने प्रथम सूत्र आहे - ' जाई वुद्धिं च' इत्यादि, શિષ્યને સખાધન કરીને સૂત્રકાર કહે છે કે હું શિષ્ય ! આજ જ તમે આ બાબતના જ્ઞાનષ્ટિથી વિચાર કરો, કાલ પરમદિવસની વાત જવા દો. સમય વીતાવવામાં શું ફાયદો? સંસારમાં પ્રાણીઓની ગīત્પત્તિથી લગાવી માલાદિ
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy