SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३. उ. १ ३८७ सोऽस्यास्तीति धर्मवान्। तथा ब्रह्मवान्-ब्रह्ममोक्षसुखं, तदस्यास्तीति ब्रह्मवान्मोक्षसुखाभिज्ञ इत्यर्थः, यद्वा ब्रह्म-अष्टादशविधं ब्रह्मचर्य, तदस्यास्तीति ब्रह्मवान्, यद्वा-ब्रह्म-कामसेवनपरित्यागः तदस्यास्तीति ब्रह्मवान् , इत्थंभूतः संयमी प्रज्ञानः प्रकर्षण ज्ञायते ज्ञेयं जीवाजीवादि यथावस्थितस्वरूपं यैस्तानि प्रज्ञानानि-मत्यादीनि, तैर्लोक षड्जीवनिकायस्वरूपं परिजानाति । यद्वा लोकं-शब्दादिविषयलोकं परिजानाति-ज्ञपरिज्ञया वन्धकारणत्वेन विज्ञाय प्रत्याख्यानपरिज्ञया परिहरतीत्यर्थः। ___यः खल्वात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् स एव च मुनिरित्युच्यते । किं च-धर्मवित्-जीवाजीवद्रव्यस्वभावाभिज्ञः, ऋजुः=ऋजुमार्गस्य सम्यग्दर्शनज्ञानजिसके पास है, अर्थात् जो इस धर्मका पालक है उसका नाम धर्मवान् है । ब्रह्मवान् है-ब्रह्म शब्दका अर्थ मोक्षसुख है, वह जिसको है उसका नाम ब्रह्मवान् है अर्थात् मोक्षसुखका ज्ञाता है, अथवा १८ अठारह प्रकारके ब्रह्मचर्यका जो पालक होता है वह भी ब्रह्मवान् है, अथवा जो मैथुनका सर्वथा परित्यागी होता है वह भी ब्रह्मवान् है । इस प्रकारका संयमी अच्छी तरहसे जीवादिक पदार्थों के स्वरूपको प्रकाशित करनेवाले प्रज्ञानों-मत्यादिक ज्ञानों-के द्वारा लोक-षड्जीवनिकाय-के स्वरूपको जानता है। अथवा लोक-शब्दादिकविषयरूप लोकको ज्ञपरिज्ञासे बन्धका कारण जानकर प्रत्याख्यानपरिज्ञासे उनका परिहार-त्याग कर देता है । जो आत्मवान् , ज्ञानवान , वेद्वान् , धर्मवान् और ब्रह्मवान् है वही मुनि कहा जाता है। किञ्च-जो धर्मवित्-जीव-अजीव द्रव्यके स्वरूपका ज्ञाता है, तथा નામ ધર્મવાનું છે, બ્રહ્મવાનું છે-બ્રહ્મ શબ્દને અર્થ મોક્ષસુખ છે. જે તેને છે તેનું નામ બ્રહ્મવાનું છે. અર્થાત્ મેક્ષસુખને જ્ઞાતા છે, અથવા ૧૮ અઢાર પ્રકારના બ્રહ્માચર્યને પાલક છે તે પણ બ્રહ્મવાનું છે. અથવા જે મિથુનને સર્વથા પરિત્યાગી થાય છે તે પણ બ્રહ્મવાનું છે. આવા પ્રકારને સંયમી સારી રીતે જીવાદિક પદાર્થોના સ્વરૂપને પ્રકાશિત કરવાવાળાં પ્રજ્ઞાન–અત્યાદિક જ્ઞાનોદ્વારા લોક–ષડૂજીવનિકાય–ના સ્વરૂપને જાણે છે, અથવા લોક-શબ્દાદિકવિષયરૂપ લોકને જ્ઞપરિણાથી બંધનું કારણ જાણીને પ્રત્યાખ્યાનપરિજ્ઞાથી તેને પરિહારત્યાગ કરે છે. જે આત્મવાન, જ્ઞાનવાન, દવાન, ધર્મવાનું અને બ્રહ્મવાનું છે તેને જ મુનિ કહેવામાં આવે છે. ___qil-२ धर्मवित्-०५ २५० द्रव्यना स्व३५नो ज्ञाता छ तथा ऋजुः
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy