SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ आचाराङ्गसूत्र चारित्रलक्षणस्यावलम्बनादकुटिलः, यद्वा-सरलचित्तः, आवर्तस्रोतःसङ्गम् आवत्तोंभावावर्ती जन्मजरामरणाधिव्याधिव्यसनोपनिपातरूपः संसारः-उक्तञ्च " रागद्वेपक्शाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् क्षिप्त, प्रमादाद् भ्राम्यते भृशम् " ॥१॥ इति । स्रोतश्चात्र भावस्रोतः-शव्दादिविपयामिलापः, आवतश्च स्रोतवावर्तस्रोतसी, तयोः सङ्गः रागद्वेषकृतः सम्बन्धः, तम् अभिजानाति । संसारस्रोतःसङ्गो रागद्वेषकृतो भवतीति विज्ञाय यस्तं परिहरति, स एवावर्तस्रोतसोः सङ्ग विजानातीत्यर्थः ॥ मू० ३॥ ऋजुः सम्यग्दर्शन सम्यग्ज्ञान और सम्यक्चारित्ररूप मोक्षके सरल मार्गके अवलम्बनसे ऋजुपरिणामी-अकुटिल, अथवा सरलचित्त है वही इस बातको जान सकता है कि-आवर्त और स्रोतका सम्बन्ध रागद्वेषकृत है। आवर्त दो प्रकारका है-एक द्रव्य-आवर्त और दूसरा भाव-आवर्त, जलप्रवाहमें भेवर उठता है वह द्रव्य-आवत है। जन्म, जरा, मरण, आधि, व्याधि आदि अनेक उपद्रवोंका स्थानरूप संसार भाव-आवर्त है। कहा भी है “रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् क्षिप्तं, प्रमादाद् भ्राम्यते भृशम् " ॥१॥ इति । अर्थात्-यह जगत् राग और द्वेषसे व्याप्त है, मिथ्या दर्शनसे युक्त होनेके कारण यह दुस्तर है, जन्मरूपी आवर्तमें पड़ा हआ है और प्रमादसे इतस्ततः चारों गतियों में चकर काटता फिरता है ॥१॥ સમ્યગ્દર્શન સમ્યજ્ઞાન અને સમ્યક્રચારિત્રરૂપ મોક્ષના સરલ માર્ગના અવલંબનથી અજુપરિણામી-અકુટિલ અથવા સરલચિત્ત છે તે જ આ વાતને જાણ શકે છે કે–આવર્ત અને સ્ત્રોતને સંબંધ રાગદ્વેષકૃત છે. આવર્ત બે પ્રકારના છે. એક દ્રવ્ય–આવર્ત અને બીજું ભાવ–આવર્ત જળ પ્રવાહમાં જે ભવર પડે छत द्रव्य-मावत छे. म, १२, भ२९], माधि, व्याधि मासिने उपद्रवाना સ્થાનરૂપ સંસાર ભાવ–આવત્ત છે. કહ્યું છે " रागद्वेपवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् क्षितं, प्रमादाद् भ्राम्यते भृशम् " ॥ १ ॥ અર્થાત્ આ જગત રાગ અને દ્વેષથી વ્યાપ્ત છે મિથ્યાદર્શનથી યુક્ત હોવાને કારણે તે દસ્તર છે. જન્મરૂપી આવર્તમાં પડેલ છે અને પ્રમાદથી ચારે ગતિઓમાં પરિભ્રમણ કરે છે કે ૧
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy