SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३ उ. १ ३७७ तृतीयभङ्गवतो द्रव्यतो भावतश्च जाग्रतः सम्यग्ज्ञानादिरूपो धर्मः सुचारुरूपेण सम्पद्यते । मुनिना सदा तृतीयभङ्गवतैव भाव्यमतो भगवता कथितम् - " मुत्ता अमुणी सया मुणिणो जागरंति " -सुप्ता अमुनयः सदा मुनयो जाग्रति - इति । चतुर्थभङ्गवतश्च सर्वथा धर्माराधनं न भवति, तस्य मिथ्यात्वोदयप्रावल्यात् ४ । द्रव्यतो हि निद्रा भवति । सा च पञ्चविधा (१) निद्रा, (२) निद्रानिद्रा, (३) मचला (४) प्रचलाप्रचला (५) स्त्यानर्द्धि: । तासु निद्रानिद्रा - प्रचलाप्रचला - स्त्यानर्द्धिरूपं निद्रात्रिकं दुरन्तम् । एतत्रिकोदये भवसिद्धिकोऽपि सम्यक्त्वं न लभते । अस्य बन्धो हि मिथ्यादृष्टिगुणस्थाने तृतीय भंगवालेको सुचारुरूपसे सम्यग्ज्ञानादिरूप धर्मकी आराधना होती है; कारण कि यह द्रव्यसे और भावसे- दोनों प्रकार से सदा जागरूक है | मुनिको सदा इस तृतीयभंगवाला ही होना चाहिये । इसीलिये भगवानने कहा है कि - " सुत्ता अभुणी, सया मुणिणो जागरंति । " ( सुप्ता अमुनयः सदा मुनयो जाग्रति ) । चतुर्थ भंगवाले के धर्मका आराधन सर्वथा है ही नहीं; क्यों कि यह द्रव्य और भाव, इन दोनों प्रकार से सोया हुआ अर्थात् इसमें मिथ्यात्वके उदयकी प्रबलता है । द्रव्यकी अपेक्षासे सुप्तावस्था निद्रासे होती है। वह निद्रा पांच प्रकार की है - (१) निद्रा, (२) निद्रानिद्रा, (३) प्रचला, (४) प्रचलाप्रचला, (५) स्यानहि । इनमें निद्रानिद्रा, प्रचलाप्रचला, और स्त्यानद्धि, ये तीन निद्राएँ जीवों को बहुत दुःखदायी है। इन तीनों के उदद्यमें भवसिद्धिक (मुक्तिगामी) ત્રીજા ભગવાળાને સુચારૂરૂપથી સભ્યજ્ઞાનારૂિપ ધર્મની આરાધના થાય છે, કારણ કે તે દ્રવ્યથી અને ભાવથી—બન્ને પ્રકારથી સદા જાગરૂક છે. મુનિએ સદા આ ત્રીજા ભગવાળા મનવું જોઈએ. માટે ભગવાને કહ્યુ` છે કે सुत्ता अमुणी सया मुणिणो जागरंति । " ( सुप्ताः अमुनयः सदा मुनयो जाग्रति ) ચેાથા ભગવાળાને ધર્મનુ' આરાધન સર્વથા છે જ નહિ, કારણ કે એ દ્રવ્ય અને ભાવ, એ બન્ને પ્રકારથી પણ સુતેલ છે, અર્થાત્ તેમાં મિથ્યાત્વના ઉદ્મયની प्रणता छे. ८८ દ્રવ્યની અપેક્ષાથી સુપ્તાવસ્થા નિદ્રાથી થાય છે તે નિદ્રા પાંચ પ્રકારની છે, (१) निद्रा, (२) निद्रानिद्रा, (3) प्रयसा, (४) प्रथसाथसा, (4) स्त्यानद्धिं. તેમાં નિદ્રાનિદ્રા, પ્રચલાપ્રચલા, અને સ્ત્યાદ્ધિ, એ ત્રણ નિદ્રાએ જીવાને ઘણી દુ:ખદાયી છે, આ ત્રણના ઉયમાં ભવસિદ્ધિક (મુક્તિગામી) જીવ પણ ४८
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy