SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ .. ३६१ अध्य० २. उ.६ संयमविराधको न भवतीत्यभिप्रायः । अन्यदपि वीरकर्तव्यमाह-'स मेधावी'त्यादि,सामुनिः मेधावी-विदितात्मसंयमविराधनकटुकफलो यः अणोद्धातनखेदज्ञःअणति गच्छति येन प्राणिगणश्चतुर्गतिकसंसारं तदणं-कर्म, तस्य उत्ाबल्येन घातनम् अपनयनम् अणोद्धातनं, तस्य तत्र वा खेदज्ञः निपुणः, यश्च बन्धप्रमोक्षान्वेषी-वन्धस्य प्रकृतिस्थित्यनुभावप्रदेशरूपस्य प्रमोक्षः प्रकर्षण मोक्षस्तदुपायो वा रत्नत्रयरूपस्तमन्वेष्टुं गवेषयितुं शीलं यस्य स बन्धनमोक्षान्वेषी, योऽणोद्धातनखेदज्ञो यश्च बन्धप्रमोक्षान्वेषी स एव मेधावी भवतीति सम्बन्धः।। कारणभूत कर्मको नाश करनेके लिये ही तो मैंने यह मुनिवेष धारण किया है। इसी अभिप्रायकी पुष्टि सूत्रकार-“अणुग्घायणखेयन्ने" 'अणोद्धातनखेदज्ञः' इस पदसे की है-" अणति-गच्छति येन प्राणिगणश्चतुर्गतिकसंसारे तद् अणं-कर्म, तस्य उत्-प्राबल्येन घातनम् अपनयनं, तस्थ तन्त्र वा खेदज्ञः” इति । अर्थात्-जिसके द्वारा प्राणिसमूह चतुर्गतिरूप इस संसारमें भ्रमण करता है वह अण-कर्म है, उस कर्मके विनाश करने में जो निपुण है वह अणोद्धातनखेदज्ञ है। जो बंधके नाश करनेका अथवा उसके नाश करनेके उपायोंके अन्वेषण करने का स्वभाववाला होता है वह संसारके कारणभूत कर्मके विनाश करने में कुशल होता है। शास्त्र में बन्धके चार भेद बतलाये गये हैं-(१) प्रकृतिबन्ध, (२) स्थितिबन्ध, (३) अनुभागबन्ध, (४) प्रदेशबन्ध । इनका अत्यन्त अभाव होना वह बन्धप्रमोक्ष है। अथवा इनके अत्यन्त अभाव होने में कारणभूत કરવા માટે જ મેં મુનિપણને વેશ લીધે છે.” આ અભિપ્રાયની પુષ્ટિ સૂત્રકાર “ अणुग्घायणखेयन्ने " अणोद्धातनखेदज्ञः से ५४थी अरेस छ, “अणतिगच्छति येन प्राणिगणश्चतुर्गतिकसंसारे तद् अणं-कर्म, तस्य उत्-प्राबल्येन घातनम् अपनयनं, तस्य तत्र वा खेदज्ञः, इति, अर्थात ना द्वारा प्राणीसमूह ચતુર્ગતિરૂપ આ સંસારમાં ભ્રમણ કરે તે ગા=કર્મ છે. તે કમને વિનાશ કરવામાં જે નિપુણ છે તે જોદ્ધાતનજ્ઞ છે. જે બંધને નાશ કરવાના, અથવા તેને નાશ કરવાના ઉપાચેનું અન્વેષણ કરવાના સ્વભાવવાળા હોય છે તે સંસારના કારણભૂત કર્મને વિનાશ કરવામાં કુશળ હોય છે. શાસ્ત્રમાં બંધના ચાર ભેદ બતાવેલ છે. (૧) પ્રકૃતિબંધ (૨) સ્થિતિબંધ (3) मनुलाम, मन (४) प्रदेशमध. तेने अत्यंत समाव थवा ते मधप्रमाक्ष છે અથવા તેના અત્યંત અભાવ હોવાના કારણભૂત જે રત્નત્રયાદિક ઉપાય છે
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy