SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ.६ ३२१ घव्यापाराकरणप्रतिज्ञाकारी तस्मात्कारणात् पापकर्म-पापजनकत्वात्पापरूपमेव कर्म प्राणातिपातादिरूपाष्टादशप्रकारकं नैव कुर्यात्-न कदाचिदपि समाचरेत् , न कारयेत् 'एवे-'त्यस्य निश्चयार्थकत्वात् कुर्वन्तं कारयन्तं वा नानुमोदयेत् ॥ सू० १॥ ___ प्राणातिपातादिष्वेकं पापकर्म कुर्वन्नन्यस्यापि कर्ता भवतीति दर्शयति-'सिया तत्थ' इत्यादि। मूलम्--सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि कप्पइ, सुहट्ठी लालप्पमाणे सएण दुक्खेण मूढो विपरियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुव्वइ, जसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणाए एस परिन्ना पवुच्चइ, कम्मोवसंती ॥ सू० २॥ छाया स्यात्तत्रैकतरं विपरामृशति, पट्स्वन्यतरस्मिन् कल्पते, सुखार्थी लालप्यमानः स्वकेन दुःखेन मूढो विपर्यासमुपैति, स्वकेन विप्रमादेन पृथगवतं प्रकुरुते, यस्मिन्निमे प्राणाः प्रव्यथिताः प्रत्युपेक्ष्य नो निकरणाय, एषा परिज्ञा प्रोच्यते कर्मोपशान्तिः ॥ सू० २॥ कर चुका है तब वह कैसे प्राणातिपातादिक अठारह प्रकार के पाप कर्मों को कर सकता है। जब नहीं कर सकता है तब वह उन पापकर्मों को करने वालों की तथा उन्हें कराने वालों की अनुमोदना भी कैसे कर सकता है ? अर्थात् नहीं कर सकता। सूत्र में 'एव' शब्द निश्चय अर्थ में प्रयुक्त है, अतः यह निश्चित है कि अनगार कभी भी न स्वयं १८ अठारह प्रकार के पापस्थानों को करेगा, न करावेगा और न उन करनेकराने वालों की कभी अनुमोदना ही करेगा ॥ सू०१॥ પ્રતિજ્ઞા લીધેલ છે ત્યારે તે પછી પ્રાણાતિપાતાદિક અઢાર પ્રકારનાં પાપકર્મો કેવી રીતે કરી શકે? જો નથી જ કરી શકે તે પછી તેવા પાપ કર્મોના કરનારની તેને કરાવનારની અનુમોદના પણ કેવી રીતે કરી શકે છે અર્થાત્ કરી શકતા નથી. સૂત્રમાં પ્રવ શબ્દ નિશ્ચય અર્થમાં પ્રયુક્ત છે, માટે એ નિશ્ચિત છે કે અણુગાર કઈ વખત પણ ૧૮ અઢાર પ્રકારના પાપસ્થાનેને કરે નહિ, કરાવે નહિ તેમજ તેઓન-કરનારાઓની અને કરાવનારાઓની અનમેદના પણ કરે નહિ. સૂ૦ ૧છે.
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy