SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ५ ३१३ सोऽपरिज्ञाय-ज्ञपरिज्ञयाऽनर्थकामं तद्विपाकं चाबुद्ध्वा, प्रत्याख्यानपरिज्ञया च तमपरित्यज्य च क्रन्दति इष्टविषयाप्राप्तौ स्पृहां, तन्नाशे शोकं चानुभूयोच्चै रोदिति । कामभोगासक्तश्चतुर्गतिकसंसारे भ्रामं भ्रामं नरकनिगोदादिष्वनन्तयातनां प्रामोतीति भावः ॥ सू० १०॥ कामकटुविषाकमुपदर्य साम्प्रतमुपसंहरति-' से तं' इत्यादि । मूलम्-से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छेत्ता मेत्ता लुपिता विलंपिता उदविता, अकडं करिस्सामित्ति मन्नमाणे, जस्स विय णं करेइ, अलं बालस्स संगणं,जे वा से कारइ बाले, न एवं अणगारस्स जायइ-त्ति बेमि॥ सू० ११॥ छाया-तत् (तस्मात् ) तज्जानीत यदहं ब्रवीमि, चैकिस्रयं पण्डितः प्रवदन् स हन्ता छेत्ता भेत्ता लुम्पयिता विलुम्पयिता अपद्रावयिता, अकृतं करिष्यामि-इति मन्यमानः, यस्मै अपि च खलु करोति, अलं वालस्य सङ्गेन, यो वा तत्कारयति बालः, न एवमनगारस्य जायते ॥ सू० ११॥ इति ब्रवीमि ।। “अपरिज्ञाय क्रन्दति"-जो विषय-भोगों में गृद्ध बने हुए हैं वे इन अर्थकामरूप भोगों को और इनके विपाक को ज्ञ-परिज्ञा से नहीं जानकर और प्रत्याख्यान-परिज्ञा से उनका परित्याग नहीं कर, इष्ट विषय की प्राप्ति की इच्छा से और उसके वियोग में शोक से सदा आकुलव्याकुल बने रहते हैं। कामभोगों में आसक्त वे प्राणी चतुर्गतिरूप इस संसार में बारंबार भ्रमण कर नरक-निगोदादि की अनन्त वेदनाओं को पाते रहते हैं । ॥सू० १०॥ काम के कटुक विपाक को स्पष्टकर अब इसका उपसंहार करते हुए सूत्रकार कहते हैं-से तं' इत्यादि। ___ “अपरिज्ञाय क्रन्दति" २ विषय लागीमा द्ध मनसा छ, तया २ અર્થકામ-રૂપ ભેગેને અને તેના વિપાકને જ્ઞ–પરિજ્ઞાથી નહિ જાણીને અને પ્રત્યાખ્યાન–પરિજ્ઞાથી તેને પરિત્યાગ નહિ કરીને ઈષ્ટ વિષયની પ્રાપ્તિની ઈચ્છાથી તેના વિયેગમાં શેકથી સદા આકુળ-વ્યાકુળ બની રહે છે. કામોમાં આસક્ત પ્રાણુ ચતુર્ગતિ–રૂપ આ સંસારમાં વારંવાર ભ્રમણ કરી નરકનિદાદિની અનંત વેદનાઓને ભેગવતા રહે છે. ૧૦ કામના કટક વિપાકને સ્પષ્ટ કરીને હવે તેને ઉપસંહાર કરતાં સૂત્રકાર ४ छ-' से तं' त्याहि ४०
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy