SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २९८ आचाराङ्गसूत्रे नाचरितः ' इति शोकं करोति । अशुभस्य परिणतिमनवधायैव तत्र या प्रवृत्तिर्विहिता सा वार्द्धक्ये दुःखदा भवति । उक्तञ्च " भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् " ॥ १ ॥ 'जूर्यते ' इत्यादेरर्थस्तु पूर्ववत् । अतो मेधाविना पूर्व कार्यं परिणतिमालोच्यैव करणीयं, येन पश्चात् पश्चात्तापो न भवेत् । उक्तञ्च — में उपार्जित अशुभ परिणति के ही फलरूप हैं । नीचे के श्लोक में यही वात प्रकट की गई है, जैसे "भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् " ॥ १ ॥ इति । वृद्ध अपने को दुःखी देखकर झूरता है, मानसिक एवं शारीरिक अनेक कष्टों का अनुभव करता है । दुःखी होने पर अपनी कुलमर्यादा का भी ध्यान नहीं रखता । इसलिये बुद्धिमान पुरुष का कर्तव्य है कि प्रत्येक कार्य के प्रारम्भ - काल में उसके फलाफल का विचार कर उस कार्य के करने में प्रवृत्ति करे । विना विचारे तथा उसकी सारता एवं असारता की पूरी विचारणा किये बिना कोई भी कार्य नहीं करना चाहिये, नहीं तो पश्चात्ताप के सिवाय और कोई फल हाथ नहीं लगता ફળરૂપ છે. નીચેના બ્લેકમાં એજ વાત પ્રગટ કરવામા આવેલ છે. જેમ— भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुन प्रत्यासन्ने महति परलोकैकगमने, तदेवैक पुंसां व्यथयति जराजीर्णवपुषाम् " ॥ १ ॥ इति. વૃદ્ધ પેાતાને દુ.ખી દેખીને ઝુરે છે, માનસિક અને શારીરિક અનેક કષ્ટોને અનુભવ કરે છે. દુ:ખી થવાથી પેાતાની કુળમર્યાદાના પણ ખ્યાલ રાખતા નથી તેથી બુદ્ધિમાન પુરૂષનુ કર્તવ્ય છે કે પ્રત્યેક કાર્યના પ્રાર ભકાળમાં તેના ફળાફળના વિચાર કરી તે કા મા પ્રવૃત્તિ કરે. વિચાર્યા વગર તથા તેની સારતા અને અસારતાની તપાન કર્યા વિના કાઈ પણ કાર્ય કરવુ જોઈ એ નિહ. નહિ તે પશ્ચાત્તાપ સિવાય 5 "
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy