SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. १ परि-सर्वतो घटपटादिशब्दविषयकाणि ज्ञानानि-परिज्ञानानि श्रोत्रेण परिज्ञानानि श्रोत्रपरिज्ञानि, तैः श्रोत्रपरिज्ञानः, वार्धक्येन परिहीयमानः क्षीयमाणेरेकदात्मनो मूढतां जनयति, इत्युत्तरेण सम्बन्धः । वार्धक्ये च श्रोत्रेन्द्रियस्य शिथिलतामुपगतस्य क्षीयमाणस्वशक्तिकस्य शब्दादिविषयग्रहणे चाक्षमता संजायते, येन च बधिरो भवति, घटं टमिव शृणोति न शृणोति वेति तात्पर्यम् । एवं रोगेणापि श्रोत्रपरिज्ञानानि क्षीयमाणानि भवन्तीति बोध्यम् । एवं सर्वत्र योज्यम् । के रूप में परिणत पुद्गलस्कन्धों का ग्रहण किया जाता है वह भावोत्र है। इसके भी दो भेद हैं-(१) लब्धि, और (२) उपयोग । भाषा के रूप में परिणत पुगलस्कन्धों को जाननेरूप जो क्षयोपशम है उसका नाम लब्धि है, अर्थात् शब्दों के जानने की शक्ति का नाम लब्धि है, और उन शब्दों के जाननेरूप आत्मा का जो व्यापार-प्रयत्नविशेष है उसका नाम उपयोग है। परिज्ञान शब्द का अर्थ है-सर्व प्रकार से अथवा सब तरफ से घट पट आदि शब्दों का विषय करने वाला ज्ञान । वृद्धावस्था में श्रोत्रजन्य ज्ञान क्षीणप्राय हो जाता है कोई कहता कुछ है वृद्ध सुनता कुछ है, अतः इस अवस्था में इस प्रकार की हालत आत्मा में मूढता को उत्पन्न करती है । " एकदा आत्मनो मूढतां जनयति" इस उत्तर पदका सम्बन्ध प्रत्येक के साथ लगा लेना चाहिये, अर्थात्-“वाईक्ये परिहीयमानैःश्रोत्रपरिज्ञानः अभिक्रान्तं वयः समीक्ष्य मूढभावं जनयति, परिहीयमानैः चक्षुर्ज्ञानैः अभिक्रान्तं वयः समीक्ष्य मृढभावं जनयति,” इत्यादि। પરિણત પુદ્ગલ સ્કન્ધને ગ્રહણ કરે છે તે ભાવશ્રોત્ર છે. તેના પણ બે ભેદ छे--(१) साल, अने. (२) उपयो1. भाषाना ३५मा परिणत हसन्धान જાણવારૂપ ક્ષપશમ છે તેનું નામ લબ્ધિ છે, અર્થાત્ શબ્દોની શક્તિનું જાણવું તેનું નામ લબ્ધિ, અને તે શબ્દને જાણવારૂપ આત્માને જે વ્યાપારયત્નવિશેષ છે તેનું નામ ઉપયોગ. પરિજ્ઞાન શબ્દનો અર્થ, સર્વ પ્રકારથી અથવા સર્વ તરફથી ઘટ પટ આદિ શબ્દને વિષય કરવાવાળું જ્ઞાન. વૃદ્ધાવસ્થામાં શ્રોત્રજન્ય જ્ઞાન ક્ષીણપ્રાય થાય છે. કોઈ કહે છે કાંઈ અને વૃદ્ધ માણસ સાંભળે છે બીજું, તેથી આ અવસ્થામાં આ પ્રકારની હાલત આત્મામાં મૂઢતાને ઉત્પન્ન કરે છે. "एकदा आत्मनो मूढतां जनयति" २५ उत्तरपहन संघ प्रत्येनी साथे वो नये, अर्थात् “ वादके परिहीयमानः श्रोत्रपरिज्ञान अभिक्रान्तं वयः समीक्ष्य मूढभावं जनयति, परिहीयमानै चक्षु नः अभिकान्त वयः समीक्ष्य मूढभावं जनयति" इत्यादि,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy