SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २२१ वहुप्रकारैः स धनसञ्चयकारी परस्यार्थीय-अन्यार्थम् , दायादाद्यर्थमेव, कूराणि-शिरश्छेद-गलकर्तनादीनि कर्माणि दुराचरणानि बाला कर्तव्यशून्यचेताः प्रकुर्वाण प्रकर्षेण विदधानः सन् , तेन कटुकर्मविपाकोदयेन दुःखेन संमूढः परिहृतमतिः रागद्वेषाभिभूततया कार्याकार्यमजानन् विपर्यासम् वैपरीत्यं मिथ्यात्वम् उपैति प्राप्नोति, अर्थार्थमनर्थकारी भवतीति तात्पर्यम् ॥ मू० ६॥ मूढाः सुखेप्सवो दुःखमवाप्नुवन्तीति न मया स्वबुद्धयोच्यते, इति सुधर्मा स्वामी कथयति-मुणिणा' इत्यादि। मूलम्-मुणिणा हु एवं पवेइयं, अणोहंतरा एए, नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, अपारंगमा एए, नो य पारं गमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्टइ वितहं पप्पऽखेयन्नेतंमिठाणमि चिट्टइ ॥सू०७॥ ___ छाया-मुनिना हु एतत्पवेदितम् , अनोघन्तरा एते न चौघं तर्तुम् , अतीरंगमा एते, न च तीरं गन्तुम् , अपारंगमा एते, न च पारं गन्तुम् , आदानीयं चादाय तस्मिन् स्थाने न तिष्ठति, वितथं प्राप्याखेदज्ञस्तस्मिन् स्थाने तिष्ठति ।।सू० ७॥ जिस धनका अन्तिम यह परिणाम होता है उस धनको संचित करनेवाले अज्ञान में पड़े हुए हैं "परस्यार्थाय" सिर्फ दायाद वगैरह दूसरों के उपयोग के लिये ही उसके संग्रहार्थ भयंकर से भयंकर गलकर्तन, शिरश्छेदन जैसे निंदित दुराचारों को करता हुआ तजन्य कटुक कर्मके विपाकजनित दुःख से संतप्तचित्त बन कर्तव्याकर्तव्य के विवेक से रहित होकर मिथ्यात्वभावरूप विपर्यासपने को प्राप्त होता है अर्थात् वह धनके लिये अनेक अनर्थ करता है । सू० ६॥ ..बाल अज्ञानी सुख की चाहना करते हैं परन्तु उन्हें दुःख की ही प्राप्ति होती है, इस विषय में श्रीसुधर्मा स्वामी अपनी निजी कल्पना कानिषेध જે ધનને અન્તિમ આ પરિણામ થાય છે તે ધનને સંચિત કરવાવાળા मज्ञानमा ५सा .“ परस्यार्थाय" त हाया। विगेरे ullant Guan भाट જ તેના સંહાર્થ ભયંકરથી ભયંકર ગલકર્તન, શિરચ્છેદન જેવા નિંદિત દુરાચારીને કરીને તજજન્ય કટક કર્મના વિપાકજનિત દુઃખથી સંતકચિત્ત બની કર્તવ્યાકર્તવ્યના વિવેકથી રહિત બની મિથ્યાત્વભાવરૂપ વિપર્યાસપણાને પ્રાપ્ત थाय , अर्थात् त धन माटे सने २५ ४२ । सू० ६॥ - બાલ અજ્ઞાની સુખની ચાહના કરે છે પરંતુ તેને દુખની જ પ્રાપ્તિ થાય છે. આ વિષયમાં શ્રી સુધર્માસ્વામી પિતાની નિજી કલ્પનાને નિષેધ કરીને કહે છે
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy