SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १५४ आचाराङ्गसूत्रे कर्मनाशानन्तरं किं कुरुते ? इति दर्शयति-'प्रत्युपेक्ष्ये'-ति, प्रत्युपेक्ष्य लोभी निखिलानर्थकरो भवति, 'लोहो सबविणासणो' इतिवचनात् , तं पर्यालोच्य नावकाङ्क्षति-किमपि नेच्छति, यश्चैवंभूतः स एषोऽनगारः यथाख्यातचारित्रवान् मुनिः प्रोच्यते तत्त्वदर्शिभिरिति शेषः ॥ मू० ३॥ यस्तु सत्त्वोपघातिनी क्रियां विदधानः सकर्मा पापमोक्षकामनयाऽऽशंसया वा यद्यत्करोति तत्तदर्शयति-'अहो य' इत्यादि। मूलम्-अहो य राओपरितप्पमाणे कालाकालसमुठाई संजोगठी अठ्ठालोभी आलंपे सहसकारे विणिविचित्ते एत्थ सत्थे पुणो पुणो, से आयबले, से नाइबले, से मित्तबले, से पिच्चबले, से देवबले,सेरायबले,से चोरबले,सेअतिहिबले, से किविणबले,से समणबले, इच्चेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कजइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए॥सू०४॥ ___ छाया—अहश्च रात्रिञ्च परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलम्पः सहसाकारः विनिविष्टचित्तः, अत्र शस्त्रे पुनः पुनः, तदात्मवलं, तज्ज्ञातिवलम् , तन्मित्रवलम् , तत्मेत्यवलम् , तद्देववलम् , तद्राजवलम् , तच्चोरवलम् , तदतिथिवलम् , तत्कृपणवलम् तत् श्रमणवलम् , इत्येतविरूपरूपैः कायदण्डसमादानं सम्प्रेक्ष्य भयात् क्रियते पापमोक्ष इति मन्यमानः अथवा आशंसायै ।। भू० ४ ।। 'लोहो सव्वविणासणो' लोभ समस्त अनर्थों की जड है, इस प्रकार पोलोचन करके वह संयमी किसी भी सांसारिक पदार्थों की इच्छा नहीं करता है । इस प्रकार जिसकी प्रवृत्ति है वही सचा अनगार है-अर्थात् वही तत्त्वदर्शियों द्वारा यथाख्यात-चारित्र-समन्वित मुनि कहा जाता है । सू० ३॥ ___ जो प्राणियों को कष्ट देने वाली या उनके प्राणों को नाश करने वाली क्रियाओं को करता है वह सकर्मा है । वह पापों को दूर करने की लोहो सव्वविणासणो' टोल समस्त अननी १४ छ. से प्रारे પર્યાયલોચન કરીને તે સયમી કઈ પણ સાંસારિક પદની ઈચ્છા કરતા નથી. એ પ્રકારે જેની પ્રવૃત્તિ છે તે જ સાચો અણગાર છે. અર્થાત તે જ તત્વદશિદ્વારા ચથાપખ્યાતચારિત્રસમન્વિત મુનિ કહેવામાં આવે છે. એ સૂ ૩ છે જે પ્રાણિઓને કષ્ટ દેવાવાળી અને તેના પ્રાણોનો નાશ કરવાવાળી ક્રિયાઓ કરે છે તે સકર્મા છે. તે પાપને દૂર કરવાની ભાવનાથી અને આશંસા–અલભ્ય
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy