________________
आचारचिन्तामणि- टोका अध्य. १ उ. १ सू. ५ आत्मवादिम०
अयमात्मा ज्ञानदर्शनोपयोगाम्यां न भिन्न इति बोधयितुमुपयोगवानिति, इदं च ज्ञानात्मनोरेकान्तभेद इति नैयायिकमतं निराकर्तुमुक्तम् । सर्वज्ञसिद्धान्ते तु द्रव्यं वस्तुतो गुणपर्यायेभ्यो न भिन्नम्, अतः कथञ्चिदभेदविवक्षयाऽऽश्रयिभावं परिकल्प्य - उपयोगवानिति निगदितम् ।
२४५
उपयोगो द्विधा - ज्ञानदर्शनभेदात् । सविकल्प उपयोग एव ज्ञानोपयोगः । निर्विकल्प उपयोगो दर्शनोपयोगः । तत्र ज्ञानोपयोगोऽष्टविधः - मतिश्रुतावधिमनः पर्ययकेवलानि पञ्च सम्यग्ज्ञानानि, मति - श्रुत - विभंग-भेदेन त्रीण्यज्ञानानि चेति । अज्ञानान्यपि ज्ञानरूपतया ज्ञानवर्गे निक्षिप्तानि । अत्रैकमेव केवलज्ञानं क्षायिकं सर्वाआत्मा ज्ञानोपयोग और दर्शनोपयोग से भिन्न नहीं है ' यह बतलाने के लिए उसे उपयोगवान् कहा है । ' ज्ञान और आत्मा का एकान्त भेद है ' ऐसा नैयायिकों का मत है । इस मत का निराकरण करने के लिए यह कथन किया गया है । सर्वज्ञ के सिद्धान्त में द्रव्य वास्तव में गुण और पर्यायों से भिन्न नहीं है, अतः कथञ्चित् भेद की विवक्षा करके आधाराधेय भाव की कल्पना से उपयोगवान् कहा है ।
"
उपयोग के दो भेद हैं— ज्ञानोपयोग और दर्शनोपयोग । सविकल्प उपयोग को ज्ञानोपयोग कहते हैं और निर्विकल्प उपयोग दर्शनोपयोग कहलाता है । इनमें से ज्ञानोपयोग आठ प्रकार का है - (१) मतिज्ञान, (२) श्रुतज्ञान, (३) अवधिज्ञान, (४) मन:पर्ययज्ञान, (५) केवलज्ञान, (६) कुमतिज्ञान, (७) कुश्रुतज्ञान और (८) विभङ्गज्ञान, अन्त के तीन अज्ञान कहलाते हैं । ये विपरीतज्ञानरूप होने के कारण इन्हें ज्ञान की कोटि में रक्खा है । इनमें
આત્મા જ્ઞાન પચેગ અને દશનાપયેાગથી ભિન્ન નથી, એ બતાવવા માટે જ તેને ઉપયેગવાન્ કહ્યો છે. ‘ જ્ઞાન અને આત્માના એકાન્ત લેક છે’ એવા તૈયાયિકાના મત છે, એ મતનું નિરાકરણ કરવા માટે એ કથન કરવામાં આવ્યું છે. સર્વજ્ઞના સિદ્ધાન્તમાં દ્રવ્ય એ વાસ્તવમાં ગુણ અને પર્યાયેાથી ભિન્ન નથી, તેથી ક ચિત્ ભેદની વિવક્ષા કરીને આધારાધેય ભાવની કલ્પનાથી ઉપયેગવાન્ કહ્યો છે.
उपयोगना मे लेह छे-(१) ज्ञानोपयोग मते (२) दर्शनोपयोग, सविश्र्दय ઉપયાગને જ્ઞાને પાત્ર કહે છે, અને નિવિકલ્પ ઉપયાગ તે દર્શીનેાપયોગ अडेवाय छे. तेमां ज्ञानोपयोग आई अमरनो छे. (१) भतिज्ञान, (२) श्रुतज्ञान, (3) अवधिज्ञान, (४) मन:पर्ययज्ञान, (4) उपसज्ञान, तथा (६) मुभतिज्ञान, (७) सुश्रुतज्ञान भने (८) विलज्ञान तेभां छेवटना त्र अज्ञान मुडेवाय छे. પરંતુ વિપરીતજ્ઞાનરૂપ હાવાના કારણે તેને જ્ઞાનની કાટિમાં રાખ્યા છે. એમાં એક