________________
स्याद्वादपुष्पकलिका
(व्याख्या) एते(ताः) चत्वारोऽप्यनुष्टुपः स्पष्टत्वेन न व्याख्याता अत्रेति ॥२१०॥२११॥२१२॥२१३॥ [२३०] अथ नयविचारसमाप्तिरूपगाथामाह[मूल] इत्थं नयविचारश्च समासेन प्ररूपितः। लोके समग्रभावेषु भवेत्स्याद्वादशासने॥२१४॥
(व्याख्या) इत्थमित्यादि। इत्थम् = एवं नयविचारः समासेन = सङ्क्षपेण प्ररूपितः = कथितः। कथमित्याह- लोक इत्यादि। लोके = चतुर्दशरज्ज्वात्मके समग्रभावेषु = पदार्थेषु स्याद्वादशासने नयप्रवादो भवेदित्यर्थः ॥२१४॥ इति नयाः॥
[सप्तमं प्रमाणद्वारम्] [२३१] अथ लक्षणसङ्ख्यागाथायां नयानि चेति शब्दोऽस्ति। अत्र चकारात्सप्तमप्रमाणद्वारगाथामाह[मूल] तत्प्रत्यक्षपरोक्षाभ्यां प्रमाणं द्विविधं स्मृतम्। अतीन्द्रियं च प्रत्यक्षमक्षजन्यं परं भवेत्॥२१५॥
(व्याख्या) तत्प्रत्यक्षेत्यादि। तत्प्रमाणं प्रत्यक्षपरोक्षाभ्यां द्विविधं स्मृतं = कथितमिति। तत्रानिन्द्रियज्ञानं प्रत्यक्षम्। अक्षजन्यमिति। इन्द्रियप्रवृत्तिजन्यं ज्ञानं परोक्षं भवेदित्यन्वयः। अतोऽक्षप्रवृत्तिं विनैव आवरणक्षयोपशमेन निजात्मोपयोगतो यज्ज्ञानं स्यात्तदाद्यमित्यर्थः। तद्भिन्नं परोक्षमिति॥२१५॥
[प्रत्यक्षज्ञानभेदाः]
[२३२] अथ प्रत्यक्षज्ञानभेदमाह[मूल] तत्र देशसमग्राभ्यां प्रत्यक्षं द्विविधं श्रुतौ। देशाववधिपर्यायौ समग्रं केवलं भवेत्॥२१६॥
(व्याख्या) तत्र देशेत्यादि। तत्र प्रत्यक्षप्रमाणं द्विविधं- देशतः समग्रतश्चेति। श्रुतौ = सिद्धान्तेऽस्ति देशप्रत्यक्षं पुनर्द्विविधम्- अवधिज्ञानं मनःपर्यायज्ञानं चेति। तत्रावधिज्ञानमसङ्ख्यातविधं भवति। तत्रावधिज्ञानिनः पुमांसो द्रव्यक्षेत्रकालभावापेक्षया लोके बहवः पर्यायान् पश्यन्तोऽपि कियत्पर्यायाः पश्यन्ति कियन्नेति, अतो देशप्रत्यक्षं भवति। मनःपर्यायज्ञानं तु सार्द्धद्वयद्वीपसमुद्रगतजीवानां मनोगतपर्यायान् जानाति परं समग्रलोकालोकप्रमाणं न जानाति, अतो देशप्रत्यक्षमस्तीति। समग्रप्रत्यक्षं तु केवलज्ञानं भवेदिति। एतच्च लोकालोकगतसर्वद्रव्यगुणपर्यायान् करतलामकमिव जानातीत्यर्थः, केवलान्वयित्वादिति। इति प्रत्यक्षम्॥२१६॥
[परोक्षज्ञानभेदाः] [२३३] अथ परोक्षप्रमाणभेदविचारगाथामाह[मूल] मतिश्रुताभिधानेन परोक्षं द्विविधं स्मृतम्। अनुमानोपमानागमार्थापत्त्यब्धयो भवेत्॥२१७॥
१. सदेहजीवः प्रथमेऽपरोऽसङ्ख्यप्रदेशकः। चिन्तनव्यवहारश्च ऋजुसूत्रोपयोगकः॥
शब्दश्चतुर्विधो जीव: गुणयुक्तोऽभिरूढकः। गुणानन्तात्मको जीव एवम्भूतो निगद्यते॥युग्मम्॥ नैगमः सर्वधर्मोऽस्ति सङ्ग्रहः पूर्वजादृतः। व्यवहारः शुद्धहेतुः वैराग्यपरिणामकः॥ सद्दर्शन: शब्दनयः निजसिद्धोऽभिरूढकः। रूपातीतपरिणामा एवम्भूतो वदेत् खलु॥ सर्वजीवः सिद्धसमः सत्तासिद्धः सुसङ्ग्रहः। लब्धिसिद्धादिभिः सिद्धिः ऋजुसूत्रोपयोगकः॥ शुभशुक्लध्यानशब्दः दर्शनज्ञानषष्ठमः। सिद्धस्थितः सिद्धभावो एवम्भूतो गदेद् ध्रुवम्॥युग्मम्।। इतने श्लोक ला. प्रत में अधिक है।